Rig Veda

Progress:73.0%

अ॒स्य मे॑ द्यावापृथिवी ऋताय॒तो भू॒तम॑वि॒त्री वच॑स॒: सिषा॑सतः । ययो॒रायु॑: प्रत॒रं ते इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां॑ म॒हो द॑धे ॥ अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः । ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे ॥

sanskrit

Heaven and Earth, be the protectors of me your worshipper, anxious to propitiate you by worship and adoration, for of you two is abundant food; desiring riches, I glorify you both and celebrate you with great (laudation).

english translation

a॒sya me॑ dyAvApRthivI RtAya॒to bhU॒tama॑vi॒trI vaca॑sa॒: siSA॑sataH | yayo॒rAyu॑: prata॒raM te i॒daM pu॒ra upa॑stute vasU॒yurvAM॑ ma॒ho da॑dhe || asya me dyAvApRthivI RtAyato bhUtamavitrI vacasaH siSAsataH | yayorAyuH prataraM te idaM pura upastute vasUyurvAM maho dadhe ||

hk transliteration

मा नो॒ गुह्या॒ रिप॑ आ॒योरह॑न्दभ॒न्मा न॑ आ॒भ्यो री॑रधो दु॒च्छुना॑भ्यः । मा नो॒ वि यौ॑: स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत्त्वे॑महे ॥ मा नो गुह्या रिप आयोरहन्दभन्मा न आभ्यो रीरधो दुच्छुनाभ्यः । मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत्त्वेमहे ॥

sanskrit

Let not the secret guile of man, (Indra), harm us by day (or night); leave us not subject to the malevolent, disunite us not from your frienship; regard us with the favourable thoughts that (spring) from it; we ask this (boon) of you.

english translation

mA no॒ guhyA॒ ripa॑ A॒yoraha॑ndabha॒nmA na॑ A॒bhyo rI॑radho du॒cchunA॑bhyaH | mA no॒ vi yau॑: sa॒khyA vi॒ddhi tasya॑ naH sumnAya॒tA mana॑sA॒ tattve॑mahe || mA no guhyA ripa AyorahandabhanmA na Abhyo rIradho ducchunAbhyaH | mA no vi yauH sakhyA viddhi tasya naH sumnAyatA manasA tattvemahe ||

hk transliteration

अहे॑ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा॑नां धे॒नुं पि॒प्युषी॑मस॒श्चत॑म् । पद्या॑भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा॑ ॥ अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम् । पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥

sanskrit

Bring to us, with benignant mind, the well-nourished and compactly-limbed cow, yielding milk, and conferring happiness; daily I glorify you, who are adored by many, quick in (your) steps, and rapid in (your) words.

english translation

ahe॑LatA॒ mana॑sA zru॒STimA va॑ha॒ duhA॑nAM dhe॒nuM pi॒pyuSI॑masa॒zcata॑m | padyA॑bhirA॒zuM vaca॑sA ca vA॒jinaM॒ tvAM hi॑nomi puruhUta vi॒zvahA॑ || aheLatA manasA zruSTimA vaha duhAnAM dhenuM pipyuSImasazcatam | padyAbhirAzuM vacasA ca vAjinaM tvAM hinomi puruhUta vizvahA ||

hk transliteration

रा॒काम॒हं सु॒हवां॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑ । सीव्य॒त्वप॑: सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्य॑म् ॥ राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥

sanskrit

I invoke, with suitable praise, Rākā, who is worthily invoked; may she, who is auspicious of good fortune, hear us, and spontaneously understand (our purpose); may she sew her work with an infallible needle; may she grant us excellent and opulent descendants.

english translation

rA॒kAma॒haM su॒havAM॑ suSTu॒tI hu॑ve zR॒Notu॑ naH su॒bhagA॒ bodha॑tu॒ tmanA॑ | sIvya॒tvapa॑: sU॒cyAcchi॑dyamAnayA॒ dadA॑tu vI॒raM za॒tadA॑yamu॒kthya॑m || rAkAmahaM suhavAM suSTutI huve zRNotu naH subhagA bodhatu tmanA | sIvyatvapaH sUcyAcchidyamAnayA dadAtu vIraM zatadAyamukthyam ||

hk transliteration

यास्ते॑ राके सुम॒तय॑: सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि । ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा॑णा ॥ यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥

sanskrit

Rākā, with those your kind and gracious intentions, wherewith you grant riches to the donor (of oblations), approach us today; you who are auspicious of good fortune, favourably inclined, and bestowing a thousand blessings.

english translation

yAste॑ rAke suma॒taya॑: su॒peza॑so॒ yAbhi॒rdadA॑si dA॒zuSe॒ vasU॑ni | tAbhi॑rno a॒dya su॒manA॑ u॒pAga॑hi sahasrapo॒SaM su॑bhage॒ rarA॑NA || yAste rAke sumatayaH supezaso yAbhirdadAsi dAzuSe vasUni | tAbhirno adya sumanA upAgahi sahasrapoSaM subhage rarANA ||

hk transliteration