Rig Veda

Progress:74.1%

सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥ सिनीवालि पृथुष्टुके या देवानामसि स्वसा । जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥

sanskrit

Wide-hipped Sinivālī, who are the sister of the gods, accept the offered oblation, and grant us, goddess, progeny.

english translation

sinI॑vAli॒ pRthu॑STuke॒ yA de॒vAnA॒masi॒ svasA॑ | ju॒Sasva॑ ha॒vyamAhu॑taM pra॒jAM de॑vi didiDDhi naH || sinIvAli pRthuSTuke yA devAnAmasi svasA | juSasva havyamAhutaM prajAM devi didiDDhi naH ||

hk transliteration

या सु॑बा॒हुः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्न्यै॑ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥ या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी । तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥

sanskrit

Offer the oblation to that Sinīvālī, the protectress of mankind who has beautiful arms, beautiful fingers, who is the parent of many children, and who has numerous children.

english translation

yA su॑bA॒huH sva॑Ggu॒riH su॒SUmA॑ bahu॒sUva॑rI | tasyai॑ vi॒zpatnyai॑ ha॒viH si॑nIvA॒lyai ju॑hotana || yA subAhuH svaGguriH suSUmA bahusUvarI | tasyai vizpatnyai haviH sinIvAlyai juhotana ||

hk transliteration

या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती । इ॒न्द्रा॒णीम॑ह्व ऊ॒तये॑ वरुणा॒नीं स्व॒स्तये॑ ॥ या गुङ्गूर्या सिनीवाली या राका या सरस्वती । इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥

sanskrit

I invoke her who is Gaṅgū, who is Sinīvālī, who is Rākā, who is Sarasvatī; (I invoke) Indrāṇī for protection, Varuṇānī for welfare.

english translation

yA gu॒GgUryA si॑nIvA॒lI yA rA॒kA yA sara॑svatI | i॒ndrA॒NIma॑hva U॒taye॑ varuNA॒nIM sva॒staye॑ || yA guGgUryA sinIvAlI yA rAkA yA sarasvatI | indrANImahva Utaye varuNAnIM svastaye ||

hk transliteration