Rig Veda

Progress:8.2%

सा॒ध्वपां॑सि स॒नता॑ न उक्षि॒ते उ॒षासा॒नक्ता॑ व॒य्ये॑व रण्वि॒ते । तन्तुं॑ त॒तं सं॒वय॑न्ती समी॒ची य॒ज्ञस्य॒ पेश॑: सु॒दुघे॒ पय॑स्वती ॥ साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते । तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥

sanskrit

In regard of our good deeds, Day and Night, perpetually reverenced, are interweaving in concert, like two famous feminine le weavers, the extended thread, (to complete) the web of the sacrifice, liberal yielders (of rewards), containers of water.

english translation

sA॒dhvapAM॑si sa॒natA॑ na ukSi॒te u॒SAsA॒naktA॑ va॒yye॑va raNvi॒te | tantuM॑ ta॒taM saM॒vaya॑ntI samI॒cI ya॒jJasya॒ peza॑: su॒dughe॒ paya॑svatI || sAdhvapAMsi sanatA na ukSite uSAsAnaktA vayyeva raNvite | tantuM tataM saMvayantI samIcI yajJasya pezaH sudughe payasvatI ||

hk transliteration

दैव्या॒ होता॑रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षत॒: समृ॒चा व॒पुष्ट॑रा । दे॒वान्यज॑न्तावृतु॒था सम॑ञ्जतो॒ नाभा॑ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु ॥ दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः समृचा वपुष्टरा । देवान्यजन्तावृतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥

sanskrit

Let the two divine invokers of the gods, the first (to be reverenced), most wise, sincerely worshipping with sacred texts, most excellent in form, offering homage to the gods in due season, present oblations in the three high plural ces upon the navel of the earth.

english translation

daivyA॒ hotA॑rA pratha॒mA vi॒duSTa॑ra R॒ju ya॑kSata॒: samR॒cA va॒puSTa॑rA | de॒vAnyaja॑ntAvRtu॒thA sama॑Jjato॒ nAbhA॑ pRthi॒vyA adhi॒ sAnu॑Su tri॒Su || daivyA hotArA prathamA viduSTara Rju yakSataH samRcA vapuSTarA | devAnyajantAvRtuthA samaJjato nAbhA pRthivyA adhi sAnuSu triSu ||

hk transliteration

सर॑स्वती सा॒धय॑न्ती॒ धियं॑ न॒ इळा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः । ति॒स्रो दे॒वीः स्व॒धया॑ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ॥ सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः । तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्य ॥

sanskrit

May the three goddesses, Sarasvatī, perfecting our understanding, the divine iḷā, and all-impressive Bhāratī, having come to our dwelling, protect this faultless rite, (offered) for our welfare.

english translation

sara॑svatI sA॒dhaya॑ntI॒ dhiyaM॑ na॒ iLA॑ de॒vI bhAra॑tI vi॒zvatU॑rtiH | ti॒sro de॒vIH sva॒dhayA॑ ba॒rhiredamacchi॑draM pAntu zara॒NaM ni॒Sadya॑ || sarasvatI sAdhayantI dhiyaM na iLA devI bhAratI vizvatUrtiH | tisro devIH svadhayA barhiredamacchidraM pAntu zaraNaM niSadya ||

hk transliteration

पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथ॑: ॥ पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः ॥

sanskrit

May a tawny-hued, well-grown (son), the bestower of food, active, manly, a worshipper of the gods, be born; may Tvaṣṭā prolong for us a continuous (line of) progeny, and may the food of the gods come also to us.

english translation

pi॒zaGga॑rUpaH su॒bharo॑ vayo॒dhAH zru॒STI vI॒ro jA॑yate de॒vakA॑maH | pra॒jAM tvaSTA॒ vi Sya॑tu॒ nAbhi॑ma॒sme athA॑ de॒vAnA॒mapye॑tu॒ pAtha॑: || pizaGgarUpaH subharo vayodhAH zruSTI vIro jAyate devakAmaH | prajAM tvaSTA vi Syatu nAbhimasme athA devAnAmapyetu pAthaH ||

hk transliteration

वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू॑दयाति॒ प्र धी॒भिः । त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन्दे॒वेभ्यो॒ दैव्य॑: शमि॒तोप॑ ह॒व्यम् ॥ वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः । त्रिधा समक्तं नयतु प्रजानन्देवेभ्यो दैव्यः शमितोप हव्यम् ॥

sanskrit

May Agni, who is Vanaspati, approving (of our rite), approach; and by his especial acts fully dress the victim; may the divine immolator convey the burnt-offering to the gods, knowing it to have been thrice consecrated.

english translation

vana॒spati॑ravasR॒jannupa॑ sthAda॒gnirha॒viH sU॑dayAti॒ pra dhI॒bhiH | tridhA॒ sama॑ktaM nayatu prajA॒nande॒vebhyo॒ daivya॑: zami॒topa॑ ha॒vyam || vanaspatiravasRjannupa sthAdagnirhaviH sUdayAti pra dhIbhiH | tridhA samaktaM nayatu prajAnandevebhyo daivyaH zamitopa havyam ||

hk transliteration