Rig Veda

Progress:7.0%

समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ्विश्वा॑नि॒ भुव॑नान्यस्थात् । होता॑ पाव॒कः प्र॒दिव॑: सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥ समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ्विश्वानि भुवनान्यस्थात् । होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन् ॥

sanskrit

Agni, the well-kindled, plural ced upon (the altar of) the earth, stands in the presence of all beings; the invoker (of the gods), the purifier, the ancient, the intelligent, the divine; let the venerable Agni minister to the gods.

english translation

sami॑ddho a॒gnirnihi॑taH pRthi॒vyAM pra॒tyaGvizvA॑ni॒ bhuva॑nAnyasthAt | hotA॑ pAva॒kaH pra॒diva॑: sume॒dhA de॒vo de॒vAnya॑jatva॒gnirarha॑n || samiddho agnirnihitaH pRthivyAM pratyaGvizvAni bhuvanAnyasthAt | hotA pAvakaH pradivaH sumedhA devo devAnyajatvagnirarhan ||

hk transliteration

नरा॒शंस॒: प्रति॒ धामा॑न्य॒ञ्जन्ति॒स्रो दिव॒: प्रति॑ म॒ह्ना स्व॒र्चिः । घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन्मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥ नराशंसः प्रति धामान्यञ्जन्तिस्रो दिवः प्रति मह्ना स्वर्चिः । घृतप्रुषा मनसा हव्यमुन्दन्मूर्धन्यज्ञस्य समनक्तु देवान् ॥

sanskrit

May the bright Narāśaṃsa, illuminating the receptacles (of the offering) making manifest by his greatness the three radiant (regions) and diffusing the oblation at the season of sacrifice with butter-dispensing purpose, satisfy the gods.

english translation

narA॒zaMsa॒: prati॒ dhAmA॑nya॒Jjanti॒sro diva॒: prati॑ ma॒hnA sva॒rciH | ghR॒ta॒pruSA॒ mana॑sA ha॒vyamu॒ndanmU॒rdhanya॒jJasya॒ sama॑naktu de॒vAn || narAzaMsaH prati dhAmAnyaJjantisro divaH prati mahnA svarciH | ghRtapruSA manasA havyamundanmUrdhanyajJasya samanaktu devAn ||

hk transliteration

ई॒ळि॒तो अ॑ग्ने॒ मन॑सा नो॒ अर्ह॑न्दे॒वान्य॑क्षि॒ मानु॑षा॒त्पूर्वो॑ अ॒द्य । स आ व॑ह म॒रुतां॒ शर्धो॒ अच्यु॑त॒मिन्द्रं॑ नरो बर्हि॒षदं॑ यजध्वम् ॥ ईळितो अग्ने मनसा नो अर्हन्देवान्यक्षि मानुषात्पूर्वो अद्य । स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम् ॥

sanskrit

Agni, who are the venerable īḷita, do you, with mind favourably disposed towards us, offer today sacrifice to the gods, before the human (ministrant priest) as such, bring hither the company of the Maruts, the undecaying Indra, to whom, seated on the sacred grass, do you priests offer worship.

english translation

I॒Li॒to a॑gne॒ mana॑sA no॒ arha॑nde॒vAnya॑kSi॒ mAnu॑SA॒tpUrvo॑ a॒dya | sa A va॑ha ma॒rutAM॒ zardho॒ acyu॑ta॒mindraM॑ naro barhi॒SadaM॑ yajadhvam || ILito agne manasA no arhandevAnyakSi mAnuSAtpUrvo adya | sa A vaha marutAM zardho acyutamindraM naro barhiSadaM yajadhvam ||

hk transliteration

देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् । घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः ॥ देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् । घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥

sanskrit

Divine grass, let the Vasus, the VIśvedevas, the adorable Āditya, sit upon this flourishing, invigrating, well-grown, sacred grass, strewn for the sakeof wealth upon this altar, and sprinkled with butter.

english translation

deva॑ barhi॒rvardha॑mAnaM su॒vIraM॑ stI॒rNaM rA॒ye su॒bharaM॒ vedya॒syAm | ghR॒tenA॒ktaM va॑savaH sIdate॒daM vizve॑ devA AdityA ya॒jJiyA॑saH || deva barhirvardhamAnaM suvIraM stIrNaM rAye subharaM vedyasyAm | ghRtenAktaM vasavaH sIdatedaM vizve devA AdityA yajJiyAsaH ||

hk transliteration

वि श्र॑यन्तामुर्वि॒या हू॒यमा॑ना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा नमो॑भिः । व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं॑ पुना॒ना य॒शसं॑ सु॒वीर॑म् ॥ वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः । व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनाना यशसं सुवीरम् ॥

sanskrit

Let the divine doors, spacious and easily accessible, and to be saluted with prostrations, be set open; let them be celebrated as expansive, uninjurable, and conferring sanctity upon the illustrious class (of worshippers), possessed of virtuous progeny.

english translation

vi zra॑yantAmurvi॒yA hU॒yamA॑nA॒ dvAro॑ de॒vIH su॑prAya॒NA namo॑bhiH | vyaca॑svatI॒rvi pra॑thantAmaju॒ryA varNaM॑ punA॒nA ya॒zasaM॑ su॒vIra॑m || vi zrayantAmurviyA hUyamAnA dvAro devIH suprAyaNA namobhiH | vyacasvatIrvi prathantAmajuryA varNaM punAnA yazasaM suvIram ||

hk transliteration