Rig Veda

Progress:7.0%

समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ्विश्वा॑नि॒ भुव॑नान्यस्थात् । होता॑ पाव॒कः प्र॒दिव॑: सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥ समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ्विश्वानि भुवनान्यस्थात् । होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन् ॥

sanskrit

Agni, the well-kindled, plural ced upon (the altar of) the earth, stands in the presence of all beings; the invoker (of the gods), the purifier, the ancient, the intelligent, the divine; let the venerable Agni minister to the gods.

english translation

sami॑ddho a॒gnirnihi॑taH pRthi॒vyAM pra॒tyaGvizvA॑ni॒ bhuva॑nAnyasthAt | hotA॑ pAva॒kaH pra॒diva॑: sume॒dhA de॒vo de॒vAnya॑jatva॒gnirarha॑n || samiddho agnirnihitaH pRthivyAM pratyaGvizvAni bhuvanAnyasthAt | hotA pAvakaH pradivaH sumedhA devo devAnyajatvagnirarhan ||

hk transliteration