Rig Veda

Progress:7.7%

देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् । घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः ॥ देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् । घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥

sanskrit

Divine grass, let the Vasus, the VIśvedevas, the adorable Āditya, sit upon this flourishing, invigrating, well-grown, sacred grass, strewn for the sakeof wealth upon this altar, and sprinkled with butter.

english translation

deva॑ barhi॒rvardha॑mAnaM su॒vIraM॑ stI॒rNaM rA॒ye su॒bharaM॒ vedya॒syAm | ghR॒tenA॒ktaM va॑savaH sIdate॒daM vizve॑ devA AdityA ya॒jJiyA॑saH || deva barhirvardhamAnaM suvIraM stIrNaM rAye subharaM vedyasyAm | ghRtenAktaM vasavaH sIdatedaM vizve devA AdityA yajJiyAsaH ||

hk transliteration