Progress:8.2%

सा॒ध्वपां॑सि स॒नता॑ न उक्षि॒ते उ॒षासा॒नक्ता॑ व॒य्ये॑व रण्वि॒ते । तन्तुं॑ त॒तं सं॒वय॑न्ती समी॒ची य॒ज्ञस्य॒ पेश॑: सु॒दुघे॒ पय॑स्वती ॥ साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते । तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥

In regard of our good deeds, Day and Night, perpetually reverenced, are interweaving in concert, like two famous feminine le weavers, the extended thread, (to complete) the web of the sacrifice, liberal yielders (of rewards), containers of water.

english translation

sA॒dhvapAM॑si sa॒natA॑ na ukSi॒te u॒SAsA॒naktA॑ va॒yye॑va raNvi॒te | tantuM॑ ta॒taM saM॒vaya॑ntI samI॒cI ya॒jJasya॒ peza॑: su॒dughe॒ paya॑svatI || sAdhvapAMsi sanatA na ukSite uSAsAnaktA vayyeva raNvite | tantuM tataM saMvayantI samIcI yajJasya pezaH sudughe payasvatI ||

hk transliteration by Sanscript