Rig Veda

Progress:8.9%

पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथ॑: ॥ पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः ॥

sanskrit

May a tawny-hued, well-grown (son), the bestower of food, active, manly, a worshipper of the gods, be born; may Tvaṣṭā prolong for us a continuous (line of) progeny, and may the food of the gods come also to us.

english translation

pi॒zaGga॑rUpaH su॒bharo॑ vayo॒dhAH zru॒STI vI॒ro jA॑yate de॒vakA॑maH | pra॒jAM tvaSTA॒ vi Sya॑tu॒ nAbhi॑ma॒sme athA॑ de॒vAnA॒mapye॑tu॒ pAtha॑: || pizaGgarUpaH subharo vayodhAH zruSTI vIro jAyate devakAmaH | prajAM tvaSTA vi Syatu nAbhimasme athA devAnAmapyetu pAthaH ||

hk transliteration