Rig Veda

Progress:8.6%

सर॑स्वती सा॒धय॑न्ती॒ धियं॑ न॒ इळा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः । ति॒स्रो दे॒वीः स्व॒धया॑ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ॥ सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः । तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्य ॥

sanskrit

May the three goddesses, Sarasvatī, perfecting our understanding, the divine iḷā, and all-impressive Bhāratī, having come to our dwelling, protect this faultless rite, (offered) for our welfare.

english translation

sara॑svatI sA॒dhaya॑ntI॒ dhiyaM॑ na॒ iLA॑ de॒vI bhAra॑tI vi॒zvatU॑rtiH | ti॒sro de॒vIH sva॒dhayA॑ ba॒rhiredamacchi॑draM pAntu zara॒NaM ni॒Sadya॑ || sarasvatI sAdhayantI dhiyaM na iLA devI bhAratI vizvatUrtiH | tisro devIH svadhayA barhiredamacchidraM pAntu zaraNaM niSadya ||

hk transliteration