Rig Veda

Progress:9.3%

घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ । अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥

sanskrit

I sprinkle the butter, for butter is his birth-plural ce; he is nourished by butter; butter is his radiance; Agni, showerer (of benefits), bring the gods to the offered oblation; exhilarate them; convey to them the offering that has been reverently sanctified.

english translation

ghR॒taM mi॑mikSe ghR॒tama॑sya॒ yoni॑rghR॒te zri॒to ghR॒tamva॑sya॒ dhAma॑ | a॒nu॒Sva॒dhamA va॑ha mA॒daya॑sva॒ svAhA॑kRtaM vRSabha vakSi ha॒vyam || ghRtaM mimikSe ghRtamasya yonirghRte zrito ghRtamvasya dhAma | anuSvadhamA vaha mAdayasva svAhAkRtaM vRSabha vakSi havyam ||

hk transliteration