Rig Veda

Progress:49.4%

त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् । स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दु॑: ॥ त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् । स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥

sanskrit

The adorable and powerful (Indra), partaking of the Soma, mixed with barley, effused at the Tṛkadruka rites, has drunk with Viṣṇu as much as he wished; the draught has excited that great and mighty Indra to perform great deeds; may that divine (Soma) pervade the divine (Indra), the true Soma (pervade) the true Indra.

english translation

trika॑drukeSu mahi॒So yavA॑ziraM tuvi॒zuSma॑stR॒patsoma॑mapiba॒dviSNu॑nA su॒taM yathAva॑zat | sa IM॑ mamAda॒ mahi॒ karma॒ karta॑ve ma॒hAmu॒ruM sainaM॑ sazcadde॒vo de॒vaM sa॒tyamindraM॑ sa॒tya indu॑: || trikadrukeSu mahiSo yavAziraM tuvizuSmastRpatsomamapibadviSNunA sutaM yathAvazat | sa IM mamAda mahi karma kartave mahAmuruM sainaM sazcaddevo devaM satyamindraM satya induH ||

hk transliteration

अध॒ त्विषी॑माँ अ॒भ्योज॑सा॒ क्रिविं॑ यु॒धाभ॑व॒दा रोद॑सी अपृणदस्य म॒ज्मना॒ प्र वा॑वृधे । अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दु॑: ॥ अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे । अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥

sanskrit

Thereupon, resplendent, he has overcome Krivi in conflict by his prowess;he has filled heaven and earth (with his lustre), and has been invigorated by the efficacy of the draught; one portion he has taken to himself; the other he has distributed (to the gods); may that divine (Soma) pervade the divine (Indra), the true Soma, the true (Indra).

english translation

adha॒ tviSI॑mA~ a॒bhyoja॑sA॒ kriviM॑ yu॒dhAbha॑va॒dA roda॑sI apRNadasya ma॒jmanA॒ pra vA॑vRdhe | adha॑ttA॒nyaM ja॒Thare॒ prema॑ricyata॒ sainaM॑ sazcadde॒vo de॒vaM sa॒tyamindraM॑ sa॒tya indu॑: || adha tviSImA~ abhyojasA kriviM yudhAbhavadA rodasI apRNadasya majmanA pra vAvRdhe | adhattAnyaM jaThare premaricyata sainaM sazcaddevo devaM satyamindraM satya induH ||

hk transliteration

सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यै॑: सास॒हिर्मृधो॒ विच॑र्षणिः । दाता॒ राध॑: स्तुव॒ते काम्यं॒ वसु॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दु॑: ॥ साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः । दाता राधः स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥

sanskrit

Cognate with (pious) works and with power, you desire to support (the universe); mighty with heroic (energies); you are the subduer of the malevolent; (you are) the distinguisher (between the doer of good and ill); the giver of the substantial wealth he desires to him who praises you; may the divine (Soma) pervade the divine (Indra), the true Soma, the true (Indra).

english translation

sA॒kaM jA॒taH kratu॑nA sA॒kamoja॑sA vavakSitha sA॒kaM vR॒ddho vI॒ryai॑: sAsa॒hirmRdho॒ vica॑rSaNiH | dAtA॒ rAdha॑: stuva॒te kAmyaM॒ vasu॒ sainaM॑ sazcadde॒vo de॒vaM sa॒tyamindraM॑ sa॒tya indu॑: || sAkaM jAtaH kratunA sAkamojasA vavakSitha sAkaM vRddho vIryaiH sAsahirmRdho vicarSaNiH | dAtA rAdhaH stuvate kAmyaM vasu sainaM sazcaddevo devaM satyamindraM satya induH ||

hk transliteration

तव॒ त्यन्नर्यं॑ नृ॒तोऽप॑ इन्द्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं॑ कृ॒तम् । यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं॑ रि॒णन्न॒पः । भुव॒द्विश्व॑म॒भ्यादे॑व॒मोज॑सा वि॒दादूर्ज॑ं श॒तक्र॑तुर्वि॒दादिष॑म् ॥ तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् । यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः । भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम् ॥

sanskrit

Indra, the delighter (of all), the first act performed by you in ancient time was for the good of man, and deserving of renown in heaven, when, arresting by force the breath of the (enemy) of the gods, you did send down the rain; may Indra prevail by his prowess over all that is godless; may Śatakratu obtain vigour; may he obtain (sacrificial) food.

english translation

tava॒ tyannaryaM॑ nR॒to'pa॑ indra pratha॒maM pU॒rvyaM di॒vi pra॒vAcyaM॑ kR॒tam | yadde॒vasya॒ zava॑sA॒ prAri॑NA॒ asuM॑ ri॒Nanna॒paH | bhuva॒dvizva॑ma॒bhyAde॑va॒moja॑sA vi॒dAdUrja॑M za॒takra॑turvi॒dAdiSa॑m || tava tyannaryaM nRto'pa indra prathamaM pUrvyaM divi pravAcyaM kRtam | yaddevasya zavasA prAriNA asuM riNannapaH | bhuvadvizvamabhyAdevamojasA vidAdUrjaM zatakraturvidAdiSam ||

hk transliteration