Rig Veda

Progress:50.3%

ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ न॑: शृ॒ण्वन्नू॒तिभि॑: सीद॒ साद॑नम् ॥ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥

sanskrit

We invoke the Brahmaṇaspati, chief leaderof the (heavenly) bands; a sage of sage; aboundingbeyondmeasure in (every kind of) food;best lord of prayer; hearing our invocations, come with your protections, and sit down in the chamber of sacrifice.

english translation

ga॒NAnAM॑ tvA ga॒Napa॑tiM havAmahe ka॒viM ka॑vI॒nAmu॑pa॒mazra॑vastamam | jye॒STha॒rAjaM॒ brahma॑NAM brahmaNaspata॒ A na॑: zR॒NvannU॒tibhi॑: sIda॒ sAda॑nam || gaNAnAM tvA gaNapatiM havAmahe kaviM kavInAmupamazravastamam | jyeSTharAjaM brahmaNAM brahmaNaspata A naH zRNvannUtibhiH sIda sAdanam ||

hk transliteration

दे॒वाश्चि॑त्ते असुर्य॒ प्रचे॑तसो॒ बृह॑स्पते य॒ज्ञियं॑ भा॒गमा॑नशुः । उ॒स्रा इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे॑षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ॥ देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः । उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि ॥

sanskrit

Bṛhaspati, destroyer of the asuras, through you the intelligent gods have obtained the sacrificialportion; in like manner as the adorable sun genitive rates the (solar) rays by his radiance, so are you the genitive rator of all prayers.

english translation

de॒vAzci॑tte asurya॒ prace॑taso॒ bRha॑spate ya॒jJiyaM॑ bhA॒gamA॑nazuH | u॒srA i॑va॒ sUryo॒ jyoti॑SA ma॒ho vizve॑SA॒mijja॑ni॒tA brahma॑NAmasi || devAzcitte asurya pracetaso bRhaspate yajJiyaM bhAgamAnazuH | usrA iva sUryo jyotiSA maho vizveSAmijjanitA brahmaNAmasi ||

hk transliteration

आ वि॒बाध्या॑ परि॒राप॒स्तमां॑सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि । बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं॑ गोत्र॒भिदं॑ स्व॒र्विद॑म् ॥ आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि । बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥

sanskrit

Having repelled revilers and (dispersed) the darkness you stand Bṛhaspati, on the radiant chariot of sacrifice, (which is) formidable (to foes), the humiliator of enemies, the destroyer of evil spirits, the cleaver of the clouds, the attainer of heaven.

english translation

A vi॒bAdhyA॑ pari॒rApa॒stamAM॑si ca॒ jyoti॑SmantaM॒ ratha॑mR॒tasya॑ tiSThasi | bRha॑spate bhI॒mama॑mitra॒dambha॑naM rakSo॒haNaM॑ gotra॒bhidaM॑ sva॒rvida॑m || A vibAdhyA parirApastamAMsi ca jyotiSmantaM rathamRtasya tiSThasi | bRhaspate bhImamamitradambhanaM rakSohaNaM gotrabhidaM svarvidam ||

hk transliteration

सु॒नी॒तिभि॑र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो॑ अश्नवत् । ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते॑ महित्व॒नम् ॥ सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवत् । ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत्ते महित्वनम् ॥

sanskrit

You lead men, Bṛhaspati, by virtuous instrumental uctions; you preserve them (from calamity); sin will never overtake him who presents (offerings) to you; you are the afflicter of him who hates (holy) prayers; you are the punisher of wrath; such is your great mightiness.

english translation

su॒nI॒tibhi॑rnayasi॒ trAya॑se॒ janaM॒ yastubhyaM॒ dAzA॒nna tamaMho॑ aznavat | bra॒hma॒dviSa॒stapa॑no manyu॒mIra॑si॒ bRha॑spate॒ mahi॒ tatte॑ mahitva॒nam || sunItibhirnayasi trAyase janaM yastubhyaM dAzAnna tamaMho aznavat | brahmadviSastapano manyumIrasi bRhaspate mahi tatte mahitvanam ||

hk transliteration

न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा॑तयस्तितिरु॒र्न द्व॑या॒विन॑: । विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा॑धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥ न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः । विश्वा इदस्माद्ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते ॥

sanskrit

The man whom you, Brahmaṇaspati, a kind protector, defend, neither sorrow nor sin, nor adversaries nor dissemblers ever harm, for you drive away from him all injurious (things).

english translation

na tamaMho॒ na du॑ri॒taM kuta॑zca॒na nArA॑tayastitiru॒rna dva॑yA॒vina॑: | vizvA॒ ida॑smAddhva॒raso॒ vi bA॑dhase॒ yaM su॑go॒pA rakSa॑si brahmaNaspate || na tamaMho na duritaM kutazcana nArAtayastitirurna dvayAvinaH | vizvA idasmAddhvaraso vi bAdhase yaM sugopA rakSasi brahmaNaspate ||

hk transliteration