Rig Veda

Progress:50.8%

आ वि॒बाध्या॑ परि॒राप॒स्तमां॑सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि । बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं॑ गोत्र॒भिदं॑ स्व॒र्विद॑म् ॥ आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि । बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥

sanskrit

Having repelled revilers and (dispersed) the darkness you stand Bṛhaspati, on the radiant chariot of sacrifice, (which is) formidable (to foes), the humiliator of enemies, the destroyer of evil spirits, the cleaver of the clouds, the attainer of heaven.

english translation

A vi॒bAdhyA॑ pari॒rApa॒stamAM॑si ca॒ jyoti॑SmantaM॒ ratha॑mR॒tasya॑ tiSThasi | bRha॑spate bhI॒mama॑mitra॒dambha॑naM rakSo॒haNaM॑ gotra॒bhidaM॑ sva॒rvida॑m || A vibAdhyA parirApastamAMsi ca jyotiSmantaM rathamRtasya tiSThasi | bRhaspate bhImamamitradambhanaM rakSohaNaM gotrabhidaM svarvidam ||

hk transliteration