Rig Veda

Progress:51.3%

न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा॑तयस्तितिरु॒र्न द्व॑या॒विन॑: । विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा॑धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥ न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः । विश्वा इदस्माद्ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते ॥

sanskrit

The man whom you, Brahmaṇaspati, a kind protector, defend, neither sorrow nor sin, nor adversaries nor dissemblers ever harm, for you drive away from him all injurious (things).

english translation

na tamaMho॒ na du॑ri॒taM kuta॑zca॒na nArA॑tayastitiru॒rna dva॑yA॒vina॑: | vizvA॒ ida॑smAddhva॒raso॒ vi bA॑dhase॒ yaM su॑go॒pA rakSa॑si brahmaNaspate || na tamaMho na duritaM kutazcana nArAtayastitirurna dvayAvinaH | vizvA idasmAddhvaraso vi bAdhase yaM sugopA rakSasi brahmaNaspate ||

hk transliteration