Rig Veda

Progress:49.4%

त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् । स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दु॑: ॥ त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् । स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥

sanskrit

The adorable and powerful (Indra), partaking of the Soma, mixed with barley, effused at the Tṛkadruka rites, has drunk with Viṣṇu as much as he wished; the draught has excited that great and mighty Indra to perform great deeds; may that divine (Soma) pervade the divine (Indra), the true Soma (pervade) the true Indra.

english translation

trika॑drukeSu mahi॒So yavA॑ziraM tuvi॒zuSma॑stR॒patsoma॑mapiba॒dviSNu॑nA su॒taM yathAva॑zat | sa IM॑ mamAda॒ mahi॒ karma॒ karta॑ve ma॒hAmu॒ruM sainaM॑ sazcadde॒vo de॒vaM sa॒tyamindraM॑ sa॒tya indu॑: || trikadrukeSu mahiSo yavAziraM tuvizuSmastRpatsomamapibadviSNunA sutaM yathAvazat | sa IM mamAda mahi karma kartave mahAmuruM sainaM sazcaddevo devaM satyamindraM satya induH ||

hk transliteration