Rig Veda

Progress:32.4%

अध्व॑र्यवो॒ भर॒तेन्द्रा॑य॒ सोम॒माम॑त्रेभिः सिञ्चता॒ मद्य॒मन्ध॑: । का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ॥ अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः । कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेष वष्टि ॥

sanskrit

Priests, bring the Soma libation for Indra; sprinkle with ladles the exhilarating beverage; he, the hero, is ever desirous of the draught; offer the libation to the shower (of benefits), for, verily, he desires it.

english translation

adhva॑ryavo॒ bhara॒tendrA॑ya॒ soma॒mAma॑trebhiH siJcatA॒ madya॒mandha॑: | kA॒mI hi vI॒raH sada॑masya pI॒tiM ju॒hota॒ vRSNe॒ tadide॒Sa va॑STi || adhvaryavo bharatendrAya somamAmatrebhiH siJcatA madyamandhaH | kAmI hi vIraH sadamasya pItiM juhota vRSNe tadideSa vaSTi ||

hk transliteration

अध्व॑र्यवो॒ यो अ॒पो व॑व्रि॒वांसं॑ वृ॒त्रं ज॒घाना॒शन्ये॑व वृ॒क्षम् । तस्मा॑ ए॒तं भ॑रत तद्व॒शायँ॑ ए॒ष इन्द्रो॑ अर्हति पी॒तिम॑स्य ॥ अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् । तस्मा एतं भरत तद्वशायँ एष इन्द्रो अर्हति पीतिमस्य ॥

sanskrit

Priests, offer the libation to him who slew the rain-arresting Vṛtra, as (he strikes down) a tree with (his) thunderbolt; to him who desires it; and Indra is worthy of (Soma).

english translation

adhva॑ryavo॒ yo a॒po va॑vri॒vAMsaM॑ vR॒traM ja॒ghAnA॒zanye॑va vR॒kSam | tasmA॑ e॒taM bha॑rata tadva॒zAya~॑ e॒Sa indro॑ arhati pI॒tima॑sya || adhvaryavo yo apo vavrivAMsaM vRtraM jaghAnAzanyeva vRkSam | tasmA etaM bharata tadvazAya~ eSa indro arhati pItimasya ||

hk transliteration

अध्व॑र्यवो॒ यो दृभी॑कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः । तस्मा॑ ए॒तम॒न्तरि॑क्षे॒ न वात॒मिन्द्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रै॑: ॥ अध्वर्यवो यो दृभीकं जघान यो गा उदाजदप हि वलं वः । तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः ॥

sanskrit

Priests, offer this libation, which, like the wind in the firmament, (is the cause of rain), to him who slew Dṛbhīka, destroyed Bala, andliberated the cows; heap Indra with Soma, as an old man (is covered) with garments.

english translation

adhva॑ryavo॒ yo dRbhI॑kaM ja॒ghAna॒ yo gA u॒dAja॒dapa॒ hi va॒laM vaH | tasmA॑ e॒tama॒ntari॑kSe॒ na vAta॒mindraM॒ somai॒rorNu॑ta॒ jUrna vastrai॑: || adhvaryavo yo dRbhIkaM jaghAna yo gA udAjadapa hi valaM vaH | tasmA etamantarikSe na vAtamindraM somairorNuta jUrna vastraiH ||

hk transliteration

अध्व॑र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं॑ नव॒तिं च॑ बा॒हून् । यो अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिन्द्रं॒ सोम॑स्य भृ॒थे हि॑नोत ॥ अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् । यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्य भृथे हिनोत ॥

sanskrit

Priests, propitiate, by the offering of the Soma that Indra, who slew Uraṇa, displaying nine and ninety arms; and hurled Arbuda down headlong.”

english translation

adhva॑ryavo॒ ya ura॑NaM ja॒ghAna॒ nava॑ ca॒khvAMsaM॑ nava॒tiM ca॑ bA॒hUn | yo arbu॑da॒mava॑ nI॒cA ba॑bA॒dhe tamindraM॒ soma॑sya bhR॒the hi॑nota || adhvaryavo ya uraNaM jaghAna nava cakhvAMsaM navatiM ca bAhUn | yo arbudamava nIcA babAdhe tamindraM somasya bhRthe hinota ||

hk transliteration

अध्व॑र्यवो॒ यः स्वश्नं॑ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं॑सम् । यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इन्द्रा॒यान्ध॑सो जुहोत ॥ अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसम् । यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥

sanskrit

Priests, offer the Soma to that Indra, who slew Svaśna, the unabsorbable Śuṣṇa, and mutilated (Vṛtra), who destroyed Pipru, Namuci and Rudhikrā.

english translation

adhva॑ryavo॒ yaH svaznaM॑ ja॒ghAna॒ yaH zuSNa॑ma॒zuSaM॒ yo vyaM॑sam | yaH pipruM॒ namu॑ciM॒ yo ru॑dhi॒krAM tasmA॒ indrA॒yAndha॑so juhota || adhvaryavo yaH svaznaM jaghAna yaH zuSNamazuSaM yo vyaMsam | yaH pipruM namuciM yo rudhikrAM tasmA indrAyAndhaso juhota ||

hk transliteration