Progress:33.6%

अध्व॑र्यवो॒ यः श॒तं शम्ब॑रस्य॒ पुरो॑ बि॒भेदाश्म॑नेव पू॒र्वीः । यो व॒र्चिन॑: श॒तमिन्द्र॑: स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒ सोम॑मस्मै ॥ अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः । यो वर्चिनः शतमिन्द्रः सहस्रमपावपद्भरता सोममस्मै ॥

Priests, present the Soma to him who, with the adamantine (thuderbolt), demolished the hundred ancient cities of Śambara, and cast down the hundred thousand (descendants) of Varcin.

english translation

adhva॑ryavo॒ yaH za॒taM zamba॑rasya॒ puro॑ bi॒bhedAzma॑neva pU॒rvIH | yo va॒rcina॑: za॒tamindra॑: sa॒hasra॑ma॒pAva॑pa॒dbhara॑tA॒ soma॑masmai || adhvaryavo yaH zataM zambarasya puro bibhedAzmaneva pUrvIH | yo varcinaH zatamindraH sahasramapAvapadbharatA somamasmai ||

hk transliteration by Sanscript

अध्व॑र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या॑ उ॒पस्थेऽव॑पज्जघ॒न्वान् । कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै ॥ अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान् । कुत्सस्यायोरतिथिग्वस्य वीरान्न्यावृणग्भरता सोममस्मै ॥

Priests, present the Soma to him, who, slaying hundreds and thousands (of asuras), cast them down upon the lap of the earth; who destroyed the assailants of Kutsa, Āyu and Atithigva.

english translation

adhva॑ryavo॒ yaH za॒tamA sa॒hasraM॒ bhUmyA॑ u॒pasthe'va॑pajjagha॒nvAn | kutsa॑syA॒yora॑tithi॒gvasya॑ vI॒rAnnyAvR॑Na॒gbhara॑tA॒ soma॑masmai || adhvaryavo yaH zatamA sahasraM bhUmyA upasthe'vapajjaghanvAn | kutsasyAyoratithigvasya vIrAnnyAvRNagbharatA somamasmai ||

hk transliteration by Sanscript

अध्व॑र्यवो॒ यन्न॑रः का॒मया॑ध्वे श्रु॒ष्टी वह॑न्तो नशथा॒ तदिन्द्रे॑ । गभ॑स्तिपूतं भरत श्रु॒तायेन्द्रा॑य॒ सोमं॑ यज्यवो जुहोत ॥ अध्वर्यवो यन्नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे । गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥

Priests, leaders (of the ceremony), may you, quickly bringing the offering to Indra, receive that (recompense) which you may desire; solemnizing the sacrifice, offer the Soma, purified by expressing, to the renowned Indra.

english translation

adhva॑ryavo॒ yanna॑raH kA॒mayA॑dhve zru॒STI vaha॑nto nazathA॒ tadindre॑ | gabha॑stipUtaM bharata zru॒tAyendrA॑ya॒ somaM॑ yajyavo juhota || adhvaryavo yannaraH kAmayAdhve zruSTI vahanto nazathA tadindre | gabhastipUtaM bharata zrutAyendrAya somaM yajyavo juhota ||

hk transliteration by Sanscript

अध्व॑र्यव॒: कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू॑तं॒ वन॒ उन्न॑यध्वम् । जु॒षा॒णो हस्त्य॑म॒भि वा॑वशे व॒ इन्द्रा॑य॒ सोमं॑ मदि॒रं जु॑होत ॥ अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम् । जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत ॥

Priests, offer to him the prompt (libation); lift it up, purified with water, in the ladle; well plural ased, he desires it from your hand; present the exhilarating Soma to Indra.

english translation

adhva॑ryava॒: karta॑nA zru॒STima॑smai॒ vane॒ nipU॑taM॒ vana॒ unna॑yadhvam | ju॒SA॒No hastya॑ma॒bhi vA॑vaze va॒ indrA॑ya॒ somaM॑ madi॒raM ju॑hota || adhvaryavaH kartanA zruSTimasmai vane nipUtaM vana unnayadhvam | juSANo hastyamabhi vAvaze va indrAya somaM madiraM juhota ||

hk transliteration by Sanscript

अध्व॑र्यव॒: पय॒सोध॒र्यथा॒ गोः सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म् । वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्स॑न्तं॒ भूयो॑ यज॒तश्चि॑केत ॥ अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम् । वेदाहमस्य निभृतं म एतद्दित्सन्तं भूयो यजतश्चिकेत ॥

Priests, fill the bountiful Indra with libations as the udder of a cow is filled with milk; so shall the adorable (Indra) fully comprehend (the liberality) of him who desires to present the gift, and shall say (to him), I acknowledge the secret (virtue) of this my (draught).

english translation

adhva॑ryava॒: paya॒sodha॒ryathA॒ goH some॑bhirIM pRNatA bho॒jamindra॑m | vedA॒hama॑sya॒ nibhR॑taM ma e॒tadditsa॑ntaM॒ bhUyo॑ yaja॒tazci॑keta || adhvaryavaH payasodharyathA goH somebhirIM pRNatA bhojamindram | vedAhamasya nibhRtaM ma etadditsantaM bhUyo yajatazciketa ||

hk transliteration by Sanscript