Progress:34.7%

अध्व॑र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा॑ । तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेन्द्रं॒ सोमे॑भि॒स्तदपो॑ वो अस्तु ॥ अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा । तमूर्दरं न पृणता यवेनेन्द्रं सोमेभिस्तदपो वो अस्तु ॥

Priests, fill with libations, as a granary (is filled) with barley, Indra, who is the lord of the riches of heaven, of mid-heaven, of earth; and may such (pious) act be for your (good).

english translation

adhva॑ryavo॒ yo di॒vyasya॒ vasvo॒ yaH pArthi॑vasya॒ kSamya॑sya॒ rAjA॑ | tamUrda॑raM॒ na pR॑NatA॒ yave॒nendraM॒ some॑bhi॒stadapo॑ vo astu || adhvaryavo yo divyasya vasvo yaH pArthivasya kSamyasya rAjA | tamUrdaraM na pRNatA yavenendraM somebhistadapo vo astu ||

hk transliteration by Sanscript

अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राध॒: सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् । इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥ अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् । इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥

Possessor of riches, exert your ability to bestow wealth upon us; for yours is great affluence; may, you, Indra, be disposed to grant us exceeding abundance day by day, so that, blessed with worthy descendants, we may glorify you at our sacrifice.

english translation

a॒smabhyaM॒ tadva॑so dA॒nAya॒ rAdha॒: sama॑rthayasva ba॒hu te॑ vasa॒vya॑m | indra॒ yacci॒traM zra॑va॒syA anu॒ dyUnbR॒hadva॑dema vi॒dathe॑ su॒vIrA॑: || asmabhyaM tadvaso dAnAya rAdhaH samarthayasva bahu te vasavyam | indra yaccitraM zravasyA anu dyUnbRhadvadema vidathe suvIrAH ||

hk transliteration by Sanscript