Rig Veda

Progress:34.7%

अध्व॑र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा॑ । तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेन्द्रं॒ सोमे॑भि॒स्तदपो॑ वो अस्तु ॥ अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा । तमूर्दरं न पृणता यवेनेन्द्रं सोमेभिस्तदपो वो अस्तु ॥

sanskrit

Priests, fill with libations, as a granary (is filled) with barley, Indra, who is the lord of the riches of heaven, of mid-heaven, of earth; and may such (pious) act be for your (good).

english translation

adhva॑ryavo॒ yo di॒vyasya॒ vasvo॒ yaH pArthi॑vasya॒ kSamya॑sya॒ rAjA॑ | tamUrda॑raM॒ na pR॑NatA॒ yave॒nendraM॒ some॑bhi॒stadapo॑ vo astu || adhvaryavo yo divyasya vasvo yaH pArthivasya kSamyasya rAjA | tamUrdaraM na pRNatA yavenendraM somebhistadapo vo astu ||

hk transliteration