Rig Veda

Progress:31.7%

सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्यं१॒॑ यदेके॑न॒ क्रतु॑ना वि॒न्दसे॒ वसु॑ । जा॒तूष्ठि॑रस्य॒ प्र वय॒: सह॑स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा॑स्यु॒क्थ्य॑: ॥ सुप्रवाचनं तव वीर वीर्यं यदेकेन क्रतुना विन्दसे वसु । जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः ॥

sanskrit

Your heroism, hero, is to be glorified, by which, with single effort, you have acquired wealth; (wherewith) the (sacrificial) food of (every) solemn and constant (ceremony is provided); for all (the acts) you have performed, you, Indra, are he who is to be praised.

english translation

su॒pra॒vA॒ca॒naM tava॑ vIra vI॒ryaM1॒॑ yadeke॑na॒ kratu॑nA vi॒ndase॒ vasu॑ | jA॒tUSThi॑rasya॒ pra vaya॒: saha॑svato॒ yA ca॒kartha॒ sendra॒ vizvA॑syu॒kthya॑: || supravAcanaM tava vIra vIryaM yadekena kratunA vindase vasu | jAtUSThirasya pra vayaH sahasvato yA cakartha sendra vizvAsyukthyaH ||

hk transliteration

अर॑मय॒: सर॑पस॒स्तरा॑य॒ कं तु॒र्वीत॑ये च व॒य्या॑य च स्रु॒तिम् । नी॒चा सन्त॒मुद॑नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न्त्सास्यु॒क्थ्य॑: ॥ अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च स्रुतिम् । नीचा सन्तमुदनयः परावृजं प्रान्धं श्रोणं श्रवयन्त्सास्युक्थ्यः ॥

sanskrit

You have provided a passage for the easy crossing of the flowing waters for Turvati and Vayya; rendering (yourself) renowned, you have uplifted the blind and lame Paravṛj from the lowliness (of affliction); you are he who is to be praised.

english translation

ara॑maya॒: sara॑pasa॒starA॑ya॒ kaM tu॒rvIta॑ye ca va॒yyA॑ya ca sru॒tim | nI॒cA santa॒muda॑nayaH parA॒vRjaM॒ prAndhaM zro॒NaM zra॒vaya॒ntsAsyu॒kthya॑: || aramayaH sarapasastarAya kaM turvItaye ca vayyAya ca srutim | nIcA santamudanayaH parAvRjaM prAndhaM zroNaM zravayantsAsyukthyaH ||

hk transliteration

अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राध॒: सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् । इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥ अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् । इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥

sanskrit

Possessor of riches, exert your ability to bestow wealth upon us; for yours is great affluence; may you, Indra, be disposed to grant us exceeding abundance day by day, so that, blessed with worthy descendants, we may glorify you at (our) sacrifice.

english translation

a॒smabhyaM॒ tadva॑so dA॒nAya॒ rAdha॒: sama॑rthayasva ba॒hu te॑ vasa॒vya॑m | indra॒ yacci॒traM zra॑va॒syA anu॒ dyUnbR॒hadva॑dema vi॒dathe॑ su॒vIrA॑: || asmabhyaM tadvaso dAnAya rAdhaH samarthayasva bahu te vasavyam | indra yaccitraM zravasyA anu dyUnbRhadvadema vidathe suvIrAH ||

hk transliteration