Rig Veda

Progress:32.6%

अध्व॑र्यवो॒ यो अ॒पो व॑व्रि॒वांसं॑ वृ॒त्रं ज॒घाना॒शन्ये॑व वृ॒क्षम् । तस्मा॑ ए॒तं भ॑रत तद्व॒शायँ॑ ए॒ष इन्द्रो॑ अर्हति पी॒तिम॑स्य ॥ अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् । तस्मा एतं भरत तद्वशायँ एष इन्द्रो अर्हति पीतिमस्य ॥

sanskrit

Priests, offer the libation to him who slew the rain-arresting Vṛtra, as (he strikes down) a tree with (his) thunderbolt; to him who desires it; and Indra is worthy of (Soma).

english translation

adhva॑ryavo॒ yo a॒po va॑vri॒vAMsaM॑ vR॒traM ja॒ghAnA॒zanye॑va vR॒kSam | tasmA॑ e॒taM bha॑rata tadva॒zAya~॑ e॒Sa indro॑ arhati pI॒tima॑sya || adhvaryavo yo apo vavrivAMsaM vRtraM jaghAnAzanyeva vRkSam | tasmA etaM bharata tadvazAya~ eSa indro arhati pItimasya ||

hk transliteration