1.
सूक्त १
sUkta 1
2.
सूक्त २
sUkta 2
3.
सूक्त ३
sUkta 3
4.
सूक्त ४
sUkta 4
5.
सूक्त ५
sUkta 5
6.
सूक्त ६
sUkta 6
7.
सूक्त ७
sUkta 7
8.
सूक्त ८
sUkta 8
9.
सूक्त ९
sUkta 9
10.
सूक्त १०
sUkta 10
•
सूक्त ११
sUkta 11
12.
सूक्त १२
sUkta 12
13.
सूक्त १३
sUkta 13
14.
सूक्त १४
sUkta 14
15.
सूक्त १५
sUkta 15
16.
सूक्त १६
sUkta 16
17.
सूक्त १७
sUkta 17
18.
सूक्त १८
sUkta 18
19.
सूक्त १९
sUkta 19
20.
सूक्त २०
sUkta 20
21.
सूक्त २१
sUkta 21
22.
सूक्त २२
sUkta 22
23.
सूक्त २३
sUkta 23
24.
सूक्त २४
sUkta 24
25.
सूक्त २५
sUkta 25
26.
सूक्त २६
sUkta 26
27.
सूक्त २७
sUkta 27
28.
सूक्त २८
sUkta 28
29.
सूक्त २९
sUkta 29
30.
सूक्त ३०
sUkta 30
31.
सूक्त ३१
sUkta 31
32.
सूक्त ३२
sUkta 32
33.
सूक्त ३३
sUkta 33
34.
सूक्त ३४
sUkta 34
35.
सूक्त ३५
sUkta 35
36.
सूक्त ३६
sUkta 36
37.
सूक्त ३७
sUkta 37
38.
सूक्त ३८
sUkta 38
39.
सूक्त ३९
sUkta 39
40.
सूक्त ४०
sUkta 40
41.
सूक्त ४१
sUkta 41
42.
सूक्त ४२
sUkta 42
43.
सूक्त ४३
sUkta 43
Progress:21.0%
श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्य॒: स्याम॑ ते दा॒वने॒ वसू॑नाम् । इ॒मा हि त्वामूर्जो॑ व॒र्धय॑न्ति वसू॒यव॒: सिन्ध॑वो॒ न क्षर॑न्तः ॥ श्रुधी हवमिन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् । इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥
sanskrit
Indra, hear (my) invocation; disregard it not; may we be (thought worthy) of the gift of your treasures; these oblations, designed to obtain wealth, flowing (abundantly) like rivers, bring to you augmented vigour.
english translation
zru॒dhI hava॑mindra॒ mA ri॑SaNya॒: syAma॑ te dA॒vane॒ vasU॑nAm | i॒mA hi tvAmUrjo॑ va॒rdhaya॑nti vasU॒yava॒: sindha॑vo॒ na kSara॑ntaH || zrudhI havamindra mA riSaNyaH syAma te dAvane vasUnAm | imA hi tvAmUrjo vardhayanti vasUyavaH sindhavo na kSarantaH ||
hk transliteration
सृ॒जो म॒हीरि॑न्द्र॒ या अपि॑न्व॒: परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः । अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा॑भिनदु॒क्थैर्वा॑वृधा॒नः ॥ सृजो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः । अमर्त्यं चिद्दासं मन्यमानमवाभिनदुक्थैर्वावृधानः
sanskrit
Indra, hero, you have set free the copious (waters) which were formerly arrested by Ahi, and which you have distributed; invogorated by hymns, you have cast down headlong the slave, conceiting himself immortal.
english translation
sR॒jo ma॒hIri॑ndra॒ yA api॑nva॒: pari॑SThitA॒ ahi॑nA zUra pU॒rvIH | ama॑rtyaM ciddA॒saM manya॑mAna॒mavA॑bhinadu॒kthairvA॑vRdhA॒naH || sRjo mahIrindra yA apinvaH pariSThitA ahinA zUra pUrvIH | amartyaM ciddAsaM manyamAnamavAbhinadukthairvAvRdhAnaH
hk transliteration
उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्त्स्तोमे॑ष्विन्द्र रु॒द्रिये॑षु च । तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥ उक्थेष्विन्नु शूर येषु चाकन्त्स्तोमेष्विन्द्र रुद्रियेषु च । तुभ्येदेता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥
sanskrit
Indra, hero, these brilliant (laudations), in (the form of) hymns, in which you delight, and in (that of) the praises uttered by the worshipper by which you are gratified, are addressed to you, to bring you (to your sacrifice).
english translation
u॒ktheSvinnu zU॑ra॒ yeSu॑ cA॒kantstome॑Svindra ru॒driye॑Su ca | tubhyede॒tA yAsu॑ mandasA॒naH pra vA॒yave॑ sisrate॒ na zu॒bhrAH || uktheSvinnu zUra yeSu cAkantstomeSvindra rudriyeSu ca | tubhyedetA yAsu mandasAnaH pra vAyave sisrate na zubhrAH ||
hk transliteration
शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः । शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विश॒: सूर्ये॑ण सह्याः ॥ शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः । शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः ॥
sanskrit
We are invigorating your brilliant strength (by our praises), and plural cing the thunderbolt in your hands; do you, Indra, radiant, increasing in strenght, and (encouraged) by the sun, overpower, for our (good), the servile people.
english translation
zu॒bhraM nu te॒ zuSmaM॑ va॒rdhaya॑ntaH zu॒bhraM vajraM॑ bA॒hvordadhA॑nAH | zu॒bhrastvami॑ndra vAvRdhA॒no a॒sme dAsI॒rviza॒: sUrye॑Na sahyAH || zubhraM nu te zuSmaM vardhayantaH zubhraM vajraM bAhvordadhAnAH | zubhrastvamindra vAvRdhAno asme dAsIrvizaH sUryeNa sahyAH ||
hk transliteration
गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यन्त॑म् । उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण ॥ गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियन्तम् । उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण ॥
sanskrit
Indra, hero, you have slain by your prow the glorified Ahi, hidden privy in a cave, lurking in concealment, covered by the waters in which he was abiding, and arresting the rains in the sky.
english translation
guhA॑ hi॒taM guhyaM॑ gU॒Lhama॒psvapI॑vRtaM mA॒yinaM॑ kSi॒yanta॑m | u॒to a॒po dyAM ta॑sta॒bhvAMsa॒maha॒nnahiM॑ zUra vI॒rye॑Na || guhA hitaM guhyaM gULhamapsvapIvRtaM mAyinaM kSiyantam | uto apo dyAM tastabhvAMsamahannahiM zUra vIryeNa ||
hk transliteration
Rig Veda
Progress:21.0%
श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्य॒: स्याम॑ ते दा॒वने॒ वसू॑नाम् । इ॒मा हि त्वामूर्जो॑ व॒र्धय॑न्ति वसू॒यव॒: सिन्ध॑वो॒ न क्षर॑न्तः ॥ श्रुधी हवमिन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् । इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥
sanskrit
Indra, hear (my) invocation; disregard it not; may we be (thought worthy) of the gift of your treasures; these oblations, designed to obtain wealth, flowing (abundantly) like rivers, bring to you augmented vigour.
english translation
zru॒dhI hava॑mindra॒ mA ri॑SaNya॒: syAma॑ te dA॒vane॒ vasU॑nAm | i॒mA hi tvAmUrjo॑ va॒rdhaya॑nti vasU॒yava॒: sindha॑vo॒ na kSara॑ntaH || zrudhI havamindra mA riSaNyaH syAma te dAvane vasUnAm | imA hi tvAmUrjo vardhayanti vasUyavaH sindhavo na kSarantaH ||
hk transliteration
सृ॒जो म॒हीरि॑न्द्र॒ या अपि॑न्व॒: परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः । अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा॑भिनदु॒क्थैर्वा॑वृधा॒नः ॥ सृजो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः । अमर्त्यं चिद्दासं मन्यमानमवाभिनदुक्थैर्वावृधानः
sanskrit
Indra, hero, you have set free the copious (waters) which were formerly arrested by Ahi, and which you have distributed; invogorated by hymns, you have cast down headlong the slave, conceiting himself immortal.
english translation
sR॒jo ma॒hIri॑ndra॒ yA api॑nva॒: pari॑SThitA॒ ahi॑nA zUra pU॒rvIH | ama॑rtyaM ciddA॒saM manya॑mAna॒mavA॑bhinadu॒kthairvA॑vRdhA॒naH || sRjo mahIrindra yA apinvaH pariSThitA ahinA zUra pUrvIH | amartyaM ciddAsaM manyamAnamavAbhinadukthairvAvRdhAnaH
hk transliteration
उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्त्स्तोमे॑ष्विन्द्र रु॒द्रिये॑षु च । तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥ उक्थेष्विन्नु शूर येषु चाकन्त्स्तोमेष्विन्द्र रुद्रियेषु च । तुभ्येदेता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥
sanskrit
Indra, hero, these brilliant (laudations), in (the form of) hymns, in which you delight, and in (that of) the praises uttered by the worshipper by which you are gratified, are addressed to you, to bring you (to your sacrifice).
english translation
u॒ktheSvinnu zU॑ra॒ yeSu॑ cA॒kantstome॑Svindra ru॒driye॑Su ca | tubhyede॒tA yAsu॑ mandasA॒naH pra vA॒yave॑ sisrate॒ na zu॒bhrAH || uktheSvinnu zUra yeSu cAkantstomeSvindra rudriyeSu ca | tubhyedetA yAsu mandasAnaH pra vAyave sisrate na zubhrAH ||
hk transliteration
शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः । शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विश॒: सूर्ये॑ण सह्याः ॥ शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः । शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः ॥
sanskrit
We are invigorating your brilliant strength (by our praises), and plural cing the thunderbolt in your hands; do you, Indra, radiant, increasing in strenght, and (encouraged) by the sun, overpower, for our (good), the servile people.
english translation
zu॒bhraM nu te॒ zuSmaM॑ va॒rdhaya॑ntaH zu॒bhraM vajraM॑ bA॒hvordadhA॑nAH | zu॒bhrastvami॑ndra vAvRdhA॒no a॒sme dAsI॒rviza॒: sUrye॑Na sahyAH || zubhraM nu te zuSmaM vardhayantaH zubhraM vajraM bAhvordadhAnAH | zubhrastvamindra vAvRdhAno asme dAsIrvizaH sUryeNa sahyAH ||
hk transliteration
गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यन्त॑म् । उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण ॥ गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियन्तम् । उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण ॥
sanskrit
Indra, hero, you have slain by your prow the glorified Ahi, hidden privy in a cave, lurking in concealment, covered by the waters in which he was abiding, and arresting the rains in the sky.
english translation
guhA॑ hi॒taM guhyaM॑ gU॒Lhama॒psvapI॑vRtaM mA॒yinaM॑ kSi॒yanta॑m | u॒to a॒po dyAM ta॑sta॒bhvAMsa॒maha॒nnahiM॑ zUra vI॒rye॑Na || guhA hitaM guhyaM gULhamapsvapIvRtaM mAyinaM kSiyantam | uto apo dyAM tastabhvAMsamahannahiM zUra vIryeNa ||
hk transliteration