Rig Veda

Progress:21.7%

शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः । शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विश॒: सूर्ये॑ण सह्याः ॥ शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः । शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः ॥

sanskrit

We are invigorating your brilliant strength (by our praises), and plural cing the thunderbolt in your hands; do you, Indra, radiant, increasing in strenght, and (encouraged) by the sun, overpower, for our (good), the servile people.

english translation

zu॒bhraM nu te॒ zuSmaM॑ va॒rdhaya॑ntaH zu॒bhraM vajraM॑ bA॒hvordadhA॑nAH | zu॒bhrastvami॑ndra vAvRdhA॒no a॒sme dAsI॒rviza॒: sUrye॑Na sahyAH || zubhraM nu te zuSmaM vardhayantaH zubhraM vajraM bAhvordadhAnAH | zubhrastvamindra vAvRdhAno asme dAsIrvizaH sUryeNa sahyAH ||

hk transliteration