Rig Veda

Progress:21.4%

उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्त्स्तोमे॑ष्विन्द्र रु॒द्रिये॑षु च । तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥ उक्थेष्विन्नु शूर येषु चाकन्त्स्तोमेष्विन्द्र रुद्रियेषु च । तुभ्येदेता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥

sanskrit

Indra, hero, these brilliant (laudations), in (the form of) hymns, in which you delight, and in (that of) the praises uttered by the worshipper by which you are gratified, are addressed to you, to bring you (to your sacrifice).

english translation

u॒ktheSvinnu zU॑ra॒ yeSu॑ cA॒kantstome॑Svindra ru॒driye॑Su ca | tubhyede॒tA yAsu॑ mandasA॒naH pra vA॒yave॑ sisrate॒ na zu॒bhrAH || uktheSvinnu zUra yeSu cAkantstomeSvindra rudriyeSu ca | tubhyedetA yAsu mandasAnaH pra vAyave sisrate na zubhrAH ||

hk transliteration