Rig Veda

Progress:2.6%

त्वम॑ग्ने॒ अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा । त्वमिळा॑ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ॥ त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा । त्वमिळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥

sanskrit

You, divine Agni, are Aditi to the donor of the oblation; you are Hotā and Bhāratī, and thive by praise; you are Iḷā of a hundred winters to him who makes you gifts; you, lord of wealth, are the destroyer of Vṛtra, Sarasvatī.

english translation

tvama॑gne॒ adi॑tirdeva dA॒zuSe॒ tvaM hotrA॒ bhAra॑tI vardhase gi॒rA | tvamiLA॑ za॒tahi॑mAsi॒ dakSa॑se॒ tvaM vR॑tra॒hA va॑supate॒ sara॑svatI || tvamagne aditirdeva dAzuSe tvaM hotrA bhAratI vardhase girA | tvamiLA zatahimAsi dakSase tvaM vRtrahA vasupate sarasvatI ||

hk transliteration

त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रिय॑: । त्वं वाज॑: प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ॥ त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः । त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः ॥

sanskrit

When, well-cherished Agni, you are (the giver of) excellent food; in your desirable and delightful hues, beauties (abound) you (are) food; (you are) the transporter (beyond sin); you are mighty; you are wealth; you are manifold, and everhwhere diffused.

english translation

tvama॑gne॒ subhR॑ta utta॒maM vaya॒stava॑ spA॒rhe varNa॒ A saM॒dRzi॒ zriya॑: | tvaM vAja॑: pra॒tara॑No bR॒hanna॑si॒ tvaM ra॒yirba॑hu॒lo vi॒zvata॑spR॒thuH || tvamagne subhRta uttamaM vayastava spArhe varNa A saMdRzi zriyaH | tvaM vAjaH prataraNo bRhannasi tvaM rayirbahulo vizvataspRthuH ||

hk transliteration

त्वाम॑ग्न आदि॒त्यास॑ आ॒स्यं१॒॑ त्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे । त्वां रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ॥ त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे । त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम् ॥

sanskrit

The Ādityas have made you, Agni, their mouth; the pure (deities) have made you, Kavi, their tongue; the (gods), the givers of wealth, depdn upon you at sacrifices; they eat the offered oblation through you.

english translation

tvAma॑gna Adi॒tyAsa॑ A॒syaM1॒॑ tvAM ji॒hvAM zuca॑yazcakrire kave | tvAM rA॑ti॒SAco॑ adhva॒reSu॑ sazcire॒ tve de॒vA ha॒vira॑da॒ntyAhu॑tam || tvAmagna AdityAsa AsyaM tvAM jihvAM zucayazcakrire kave | tvAM rAtiSAco adhvareSu sazcire tve devA haviradantyAhutam ||

hk transliteration

त्वे अ॑ग्ने॒ विश्वे॑ अ॒मृता॑सो अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑द॒न्त्याहु॑तम् । त्वया॒ मर्ता॑सः स्वदन्त आसु॒तिं त्वं गर्भो॑ वी॒रुधां॑ जज्ञिषे॒ शुचि॑: ॥ त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् । त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥

sanskrit

All the benignant immortal gods eat the offered oblation through you, as their mouth; mortals taste the flavour (of all viands) through you; you are born pure the embryo of plants.

english translation

tve a॑gne॒ vizve॑ a॒mRtA॑so a॒druha॑ A॒sA de॒vA ha॒vira॑da॒ntyAhu॑tam | tvayA॒ martA॑saH svadanta Asu॒tiM tvaM garbho॑ vI॒rudhAM॑ jajJiSe॒ zuci॑: || tve agne vizve amRtAso adruha AsA devA haviradantyAhutam | tvayA martAsaH svadanta AsutiM tvaM garbho vIrudhAM jajJiSe zuciH ||

hk transliteration

त्वं तान्त्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने॑ सुजात॒ प्र च॑ देव रिच्यसे । पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा॑पृथि॒वी रोद॑सी उ॒भे ॥ त्वं तान्त्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे । पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे ॥

sanskrit

You are associated, Agni, by your vigour, with those (gods); divine, well-born Agni, you exceed (them in strength); for the (sacrificial) food that is here prepared is, by your power, subsequently diffused through both regions, heaven and earth.

english translation

tvaM tAntsaM ca॒ prati॑ cAsi ma॒jmanAgne॑ sujAta॒ pra ca॑ deva ricyase | pR॒kSo yadatra॑ mahi॒nA vi te॒ bhuva॒danu॒ dyAvA॑pRthi॒vI roda॑sI u॒bhe || tvaM tAntsaM ca prati cAsi majmanAgne sujAta pra ca deva ricyase | pRkSo yadatra mahinA vi te bhuvadanu dyAvApRthivI rodasI ubhe ||

hk transliteration