Rig Veda

Progress:0.2%

त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑: ॥ त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥

sanskrit

Sovereign of men, Agni, you are born for the days (of sacrifice), pure and all-irradiating, from the waters, from the stones, from trees, and from plants.

english translation

tvama॑gne॒ dyubhi॒stvamA॑zuzu॒kSaNi॒stvama॒dbhyastvamazma॑na॒spari॑ | tvaM vane॑bhya॒stvamoSa॑dhIbhya॒stvaM nR॒NAM nR॑pate jAyase॒ zuci॑: || tvamagne dyubhistvamAzuzukSaNistvamadbhyastvamazmanaspari | tvaM vanebhyastvamoSadhIbhyastvaM nRNAM nRpate jAyase zuciH ||

hk transliteration

तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥ तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः । तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥

sanskrit

Yours Agni, is the office of the Hotā, of the Potā, of the Ṛtvij, of the Neṣṭā; you are the Agnīdhra of the devout; yours is the functionof the Praśāstā; you are the Adhvaryu (adhvaryu radhvarayur adhvaram kāmayata iti vā (Nirukta 1.8) and the Brahmā; and the householder in our dwelling.

english translation

tavA॑gne ho॒traM tava॑ po॒tramR॒tviyaM॒ tava॑ ne॒STraM tvama॒gnidR॑tAya॒taH | tava॑ prazA॒straM tvama॑dhvarIyasi bra॒hmA cAsi॑ gR॒hapa॑tizca no॒ dame॑ || tavAgne hotraM tava potramRtviyaM tava neSTraM tvamagnidRtAyataH | tava prazAstraM tvamadhvarIyasi brahmA cAsi gRhapatizca no dame ||

hk transliteration

त्वम॑ग्न॒ इन्द्रो॑ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्य॑: । त्वं ब्र॒ह्मा र॑यि॒विद्ब्र॑ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं॑ध्या ॥ त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः । त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या ॥

sanskrit

You, Agni, are Indra, the showerer (of bounties) on the good; you are adorable Viṣṇu, the hymned of many; you Brahmaṇaspati, are Brahmā, the possessor of riches; you, the author of various (conditions) are associated with wisdom.

english translation

tvama॑gna॒ indro॑ vRSa॒bhaH sa॒tAma॑si॒ tvaM viSNu॑rurugA॒yo na॑ma॒sya॑: | tvaM bra॒hmA ra॑yi॒vidbra॑hmaNaspate॒ tvaM vi॑dhartaH sacase॒ puraM॑dhyA || tvamagna indro vRSabhaH satAmasi tvaM viSNururugAyo namasyaH | tvaM brahmA rayividbrahmaNaspate tvaM vidhartaH sacase puraMdhyA ||

hk transliteration

त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्य॑: । त्वम॑र्य॒मा सत्प॑ति॒र्यस्य॑ स॒म्भुज॒द त्वमंशो॑ वि॒दथे॑ देव भाज॒युः ॥ त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः । त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः ॥

sanskrit

You, Agni, are the royal Varuṇa, observant of holy vows; you are the adorable Mitra, the destroyer (of foes); you are Aryaman, the protector of the virtuous, whose (liberality) is enjoyed by all; you are a portion (of the sun); be the distributor (of good things), divine (Agni), at our sacrifice.

english translation

tvama॑gne॒ rAjA॒ varu॑No dhR॒tavra॑ta॒stvaM mi॒tro bha॑vasi da॒sma IDya॑: | tvama॑rya॒mA satpa॑ti॒ryasya॑ sa॒mbhuja॒da tvamaMzo॑ vi॒dathe॑ deva bhAja॒yuH || tvamagne rAjA varuNo dhRtavratastvaM mitro bhavasi dasma IDyaH | tvamaryamA satpatiryasya sambhujaM tvamaMzo vidathe deva bhAjayuH ||

hk transliteration

त्वम॑ग्ने॒ त्वष्टा॑ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो॑ मित्रमहः सजा॒त्य॑म् । त्वमा॑शु॒हेमा॑ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो॑ असि पुरू॒वसु॑: ॥ त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् । त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥

sanskrit

You, Agni, are Tvaṣṭā, (the giver) of great wealth to (your) worshipper; these praises are yours; do you, of benevolent power, (admit) our affinity; you, who are prompt to encourage (us), give us good (store of) horses; you, who abound with opulence, are the strength of men.

english translation

tvama॑gne॒ tvaSTA॑ vidha॒te su॒vIryaM॒ tava॒ gnAvo॑ mitramahaH sajA॒tya॑m | tvamA॑zu॒hemA॑ rariSe॒ svazvyaM॒ tvaM na॒rAM zardho॑ asi purU॒vasu॑: || tvamagne tvaSTA vidhate suvIryaM tava gnAvo mitramahaH sajAtyam | tvamAzuhemA rariSe svazvyaM tvaM narAM zardho asi purUvasuH ||

hk transliteration