•
सूक्त १
sUkta 1
2.
सूक्त २
sUkta 2
3.
सूक्त ३
sUkta 3
4.
सूक्त ४
sUkta 4
5.
सूक्त ५
sUkta 5
6.
सूक्त ६
sUkta 6
7.
सूक्त ७
sUkta 7
8.
सूक्त ८
sUkta 8
9.
सूक्त ९
sUkta 9
10.
सूक्त १०
sUkta 10
11.
सूक्त ११
sUkta 11
12.
सूक्त १२
sUkta 12
13.
सूक्त १३
sUkta 13
14.
सूक्त १४
sUkta 14
15.
सूक्त १५
sUkta 15
16.
सूक्त १६
sUkta 16
17.
सूक्त १७
sUkta 17
18.
सूक्त १८
sUkta 18
19.
सूक्त १९
sUkta 19
20.
सूक्त २०
sUkta 20
21.
सूक्त २१
sUkta 21
22.
सूक्त २२
sUkta 22
23.
सूक्त २३
sUkta 23
24.
सूक्त २४
sUkta 24
25.
सूक्त २५
sUkta 25
26.
सूक्त २६
sUkta 26
27.
सूक्त २७
sUkta 27
28.
सूक्त २८
sUkta 28
29.
सूक्त २९
sUkta 29
30.
सूक्त ३०
sUkta 30
31.
सूक्त ३१
sUkta 31
32.
सूक्त ३२
sUkta 32
33.
सूक्त ३३
sUkta 33
34.
सूक्त ३४
sUkta 34
35.
सूक्त ३५
sUkta 35
36.
सूक्त ३६
sUkta 36
37.
सूक्त ३७
sUkta 37
38.
सूक्त ३८
sUkta 38
39.
सूक्त ३९
sUkta 39
40.
सूक्त ४०
sUkta 40
41.
सूक्त ४१
sUkta 41
42.
सूक्त ४२
sUkta 42
43.
सूक्त ४३
sUkta 43
Progress:0.2%
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑: ॥ त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥
sanskrit
Sovereign of men, Agni, you are born for the days (of sacrifice), pure and all-irradiating, from the waters, from the stones, from trees, and from plants.
english translation
tvama॑gne॒ dyubhi॒stvamA॑zuzu॒kSaNi॒stvama॒dbhyastvamazma॑na॒spari॑ | tvaM vane॑bhya॒stvamoSa॑dhIbhya॒stvaM nR॒NAM nR॑pate jAyase॒ zuci॑: || tvamagne dyubhistvamAzuzukSaNistvamadbhyastvamazmanaspari | tvaM vanebhyastvamoSadhIbhyastvaM nRNAM nRpate jAyase zuciH ||
hk transliteration
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥ तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः । तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥
sanskrit
Yours Agni, is the office of the Hotā, of the Potā, of the Ṛtvij, of the Neṣṭā; you are the Agnīdhra of the devout; yours is the functionof the Praśāstā; you are the Adhvaryu (adhvaryu radhvarayur adhvaram kāmayata iti vā (Nirukta 1.8) and the Brahmā; and the householder in our dwelling.
english translation
tavA॑gne ho॒traM tava॑ po॒tramR॒tviyaM॒ tava॑ ne॒STraM tvama॒gnidR॑tAya॒taH | tava॑ prazA॒straM tvama॑dhvarIyasi bra॒hmA cAsi॑ gR॒hapa॑tizca no॒ dame॑ || tavAgne hotraM tava potramRtviyaM tava neSTraM tvamagnidRtAyataH | tava prazAstraM tvamadhvarIyasi brahmA cAsi gRhapatizca no dame ||
hk transliteration
त्वम॑ग्न॒ इन्द्रो॑ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्य॑: । त्वं ब्र॒ह्मा र॑यि॒विद्ब्र॑ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं॑ध्या ॥ त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः । त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या ॥
sanskrit
You, Agni, are Indra, the showerer (of bounties) on the good; you are adorable Viṣṇu, the hymned of many; you Brahmaṇaspati, are Brahmā, the possessor of riches; you, the author of various (conditions) are associated with wisdom.
english translation
tvama॑gna॒ indro॑ vRSa॒bhaH sa॒tAma॑si॒ tvaM viSNu॑rurugA॒yo na॑ma॒sya॑: | tvaM bra॒hmA ra॑yi॒vidbra॑hmaNaspate॒ tvaM vi॑dhartaH sacase॒ puraM॑dhyA || tvamagna indro vRSabhaH satAmasi tvaM viSNururugAyo namasyaH | tvaM brahmA rayividbrahmaNaspate tvaM vidhartaH sacase puraMdhyA ||
hk transliteration
त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्य॑: । त्वम॑र्य॒मा सत्प॑ति॒र्यस्य॑ स॒म्भुज॒द त्वमंशो॑ वि॒दथे॑ देव भाज॒युः ॥ त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः । त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः ॥
sanskrit
You, Agni, are the royal Varuṇa, observant of holy vows; you are the adorable Mitra, the destroyer (of foes); you are Aryaman, the protector of the virtuous, whose (liberality) is enjoyed by all; you are a portion (of the sun); be the distributor (of good things), divine (Agni), at our sacrifice.
english translation
tvama॑gne॒ rAjA॒ varu॑No dhR॒tavra॑ta॒stvaM mi॒tro bha॑vasi da॒sma IDya॑: | tvama॑rya॒mA satpa॑ti॒ryasya॑ sa॒mbhuja॒da tvamaMzo॑ vi॒dathe॑ deva bhAja॒yuH || tvamagne rAjA varuNo dhRtavratastvaM mitro bhavasi dasma IDyaH | tvamaryamA satpatiryasya sambhujaM tvamaMzo vidathe deva bhAjayuH ||
hk transliteration
त्वम॑ग्ने॒ त्वष्टा॑ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो॑ मित्रमहः सजा॒त्य॑म् । त्वमा॑शु॒हेमा॑ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो॑ असि पुरू॒वसु॑: ॥ त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् । त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥
sanskrit
You, Agni, are Tvaṣṭā, (the giver) of great wealth to (your) worshipper; these praises are yours; do you, of benevolent power, (admit) our affinity; you, who are prompt to encourage (us), give us good (store of) horses; you, who abound with opulence, are the strength of men.
english translation
tvama॑gne॒ tvaSTA॑ vidha॒te su॒vIryaM॒ tava॒ gnAvo॑ mitramahaH sajA॒tya॑m | tvamA॑zu॒hemA॑ rariSe॒ svazvyaM॒ tvaM na॒rAM zardho॑ asi purU॒vasu॑: || tvamagne tvaSTA vidhate suvIryaM tava gnAvo mitramahaH sajAtyam | tvamAzuhemA rariSe svazvyaM tvaM narAM zardho asi purUvasuH ||
hk transliteration
Rig Veda
Progress:0.2%
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑: ॥ त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥
sanskrit
Sovereign of men, Agni, you are born for the days (of sacrifice), pure and all-irradiating, from the waters, from the stones, from trees, and from plants.
english translation
tvama॑gne॒ dyubhi॒stvamA॑zuzu॒kSaNi॒stvama॒dbhyastvamazma॑na॒spari॑ | tvaM vane॑bhya॒stvamoSa॑dhIbhya॒stvaM nR॒NAM nR॑pate jAyase॒ zuci॑: || tvamagne dyubhistvamAzuzukSaNistvamadbhyastvamazmanaspari | tvaM vanebhyastvamoSadhIbhyastvaM nRNAM nRpate jAyase zuciH ||
hk transliteration
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥ तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः । तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥
sanskrit
Yours Agni, is the office of the Hotā, of the Potā, of the Ṛtvij, of the Neṣṭā; you are the Agnīdhra of the devout; yours is the functionof the Praśāstā; you are the Adhvaryu (adhvaryu radhvarayur adhvaram kāmayata iti vā (Nirukta 1.8) and the Brahmā; and the householder in our dwelling.
english translation
tavA॑gne ho॒traM tava॑ po॒tramR॒tviyaM॒ tava॑ ne॒STraM tvama॒gnidR॑tAya॒taH | tava॑ prazA॒straM tvama॑dhvarIyasi bra॒hmA cAsi॑ gR॒hapa॑tizca no॒ dame॑ || tavAgne hotraM tava potramRtviyaM tava neSTraM tvamagnidRtAyataH | tava prazAstraM tvamadhvarIyasi brahmA cAsi gRhapatizca no dame ||
hk transliteration
त्वम॑ग्न॒ इन्द्रो॑ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्य॑: । त्वं ब्र॒ह्मा र॑यि॒विद्ब्र॑ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं॑ध्या ॥ त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः । त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या ॥
sanskrit
You, Agni, are Indra, the showerer (of bounties) on the good; you are adorable Viṣṇu, the hymned of many; you Brahmaṇaspati, are Brahmā, the possessor of riches; you, the author of various (conditions) are associated with wisdom.
english translation
tvama॑gna॒ indro॑ vRSa॒bhaH sa॒tAma॑si॒ tvaM viSNu॑rurugA॒yo na॑ma॒sya॑: | tvaM bra॒hmA ra॑yi॒vidbra॑hmaNaspate॒ tvaM vi॑dhartaH sacase॒ puraM॑dhyA || tvamagna indro vRSabhaH satAmasi tvaM viSNururugAyo namasyaH | tvaM brahmA rayividbrahmaNaspate tvaM vidhartaH sacase puraMdhyA ||
hk transliteration
त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्य॑: । त्वम॑र्य॒मा सत्प॑ति॒र्यस्य॑ स॒म्भुज॒द त्वमंशो॑ वि॒दथे॑ देव भाज॒युः ॥ त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः । त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः ॥
sanskrit
You, Agni, are the royal Varuṇa, observant of holy vows; you are the adorable Mitra, the destroyer (of foes); you are Aryaman, the protector of the virtuous, whose (liberality) is enjoyed by all; you are a portion (of the sun); be the distributor (of good things), divine (Agni), at our sacrifice.
english translation
tvama॑gne॒ rAjA॒ varu॑No dhR॒tavra॑ta॒stvaM mi॒tro bha॑vasi da॒sma IDya॑: | tvama॑rya॒mA satpa॑ti॒ryasya॑ sa॒mbhuja॒da tvamaMzo॑ vi॒dathe॑ deva bhAja॒yuH || tvamagne rAjA varuNo dhRtavratastvaM mitro bhavasi dasma IDyaH | tvamaryamA satpatiryasya sambhujaM tvamaMzo vidathe deva bhAjayuH ||
hk transliteration
त्वम॑ग्ने॒ त्वष्टा॑ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो॑ मित्रमहः सजा॒त्य॑म् । त्वमा॑शु॒हेमा॑ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो॑ असि पुरू॒वसु॑: ॥ त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् । त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥
sanskrit
You, Agni, are Tvaṣṭā, (the giver) of great wealth to (your) worshipper; these praises are yours; do you, of benevolent power, (admit) our affinity; you, who are prompt to encourage (us), give us good (store of) horses; you, who abound with opulence, are the strength of men.
english translation
tvama॑gne॒ tvaSTA॑ vidha॒te su॒vIryaM॒ tava॒ gnAvo॑ mitramahaH sajA॒tya॑m | tvamA॑zu॒hemA॑ rariSe॒ svazvyaM॒ tvaM na॒rAM zardho॑ asi purU॒vasu॑: || tvamagne tvaSTA vidhate suvIryaM tava gnAvo mitramahaH sajAtyam | tvamAzuhemA rariSe svazvyaM tvaM narAM zardho asi purUvasuH ||
hk transliteration