Rig Veda

Progress:0.7%

त्वम॑ग्न॒ इन्द्रो॑ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्य॑: । त्वं ब्र॒ह्मा र॑यि॒विद्ब्र॑ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं॑ध्या ॥ त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः । त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या ॥

sanskrit

You, Agni, are Indra, the showerer (of bounties) on the good; you are adorable Viṣṇu, the hymned of many; you Brahmaṇaspati, are Brahmā, the possessor of riches; you, the author of various (conditions) are associated with wisdom.

english translation

tvama॑gna॒ indro॑ vRSa॒bhaH sa॒tAma॑si॒ tvaM viSNu॑rurugA॒yo na॑ma॒sya॑: | tvaM bra॒hmA ra॑yi॒vidbra॑hmaNaspate॒ tvaM vi॑dhartaH sacase॒ puraM॑dhyA || tvamagna indro vRSabhaH satAmasi tvaM viSNururugAyo namasyaH | tvaM brahmA rayividbrahmaNaspate tvaM vidhartaH sacase puraMdhyA ||

hk transliteration