Rig Veda

Progress:3.5%

त्वं तान्त्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने॑ सुजात॒ प्र च॑ देव रिच्यसे । पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा॑पृथि॒वी रोद॑सी उ॒भे ॥ त्वं तान्त्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे । पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे ॥

sanskrit

You are associated, Agni, by your vigour, with those (gods); divine, well-born Agni, you exceed (them in strength); for the (sacrificial) food that is here prepared is, by your power, subsequently diffused through both regions, heaven and earth.

english translation

tvaM tAntsaM ca॒ prati॑ cAsi ma॒jmanAgne॑ sujAta॒ pra ca॑ deva ricyase | pR॒kSo yadatra॑ mahi॒nA vi te॒ bhuva॒danu॒ dyAvA॑pRthi॒vI roda॑sI u॒bhe || tvaM tAntsaM ca prati cAsi majmanAgne sujAta pra ca deva ricyase | pRkSo yadatra mahinA vi te bhuvadanu dyAvApRthivI rodasI ubhe ||

hk transliteration