Rig Veda

Progress:48.5%

यो न॑: पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ । यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥ यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा । यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या ॥

sanskrit

He who is our preserver, our parent, the creator (of all), who knows our abodes (and knows) allbeings, who is the name-giver of the gods-- he is one; other beings come to him to inquire.

english translation

yo na॑: pi॒tA ja॑ni॒tA yo vi॑dhA॒tA dhAmA॑ni॒ veda॒ bhuva॑nAni॒ vizvA॑ | yo de॒vAnAM॑ nAma॒dhA eka॑ e॒va taM sa॑mpra॒znaM bhuva॑nA yantya॒nyA || yo naH pitA janitA yo vidhAtA dhAmAni veda bhuvanAni vizvA | yo devAnAM nAmadhA eka eva taM sampraznaM bhuvanA yantyanyA ||

hk transliteration