Rig Veda

Progress:42.6%

आ दे॒वाना॑मग्र॒यावे॒ह या॑तु॒ नरा॒शंसो॑ वि॒श्वरू॑पेभि॒रश्वै॑: । ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो॑ दे॒वेभ्यो॑ दे॒वत॑मः सुषूदत् ॥ आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः । ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥

sanskrit

May Narāśaṃsa, the preceder of the gods, come here with his horses of various forms; deserving ofadoration, chief of the gods, may he effuse (oblations) to the gods by the path of the sacrifice with praise.

english translation

A de॒vAnA॑magra॒yAve॒ha yA॑tu॒ narA॒zaMso॑ vi॒zvarU॑pebhi॒razvai॑: | R॒tasya॑ pa॒thA nama॑sA mi॒yedho॑ de॒vebhyo॑ de॒vata॑maH suSUdat || A devAnAmagrayAveha yAtu narAzaMso vizvarUpebhirazvaiH | Rtasya pathA namasA miyedho devebhyo devatamaH suSUdat ||

hk transliteration