Rig Veda

Progress:35.0%

पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेत॑: संजग्मा॒नो नि षि॑ञ्चत् । स्वा॒ध्यो॑ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं॑ व्रत॒पां निर॑तक्षन् ॥ पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेतः संजग्मानो नि षिञ्चत् । स्वाध्योऽजनयन्ब्रह्म देवा वास्तोष्पतिं व्रतपां निरतक्षन् ॥

sanskrit

When the father united with the daughter, then associating with the earth, he sprinkled it with theeffusion; then the thoughtful gods begot Brahma; they fabricated the lord of the hearth (of sacrifice); the defenderof sacred rites.

english translation

pi॒tA yatsvAM du॑hi॒tara॑madhi॒SkankSma॒yA reta॑: saMjagmA॒no ni Si॑Jcat | svA॒dhyo॑'janaya॒nbrahma॑ de॒vA vAsto॒SpatiM॑ vrata॒pAM nira॑takSan || pitA yatsvAM duhitaramadhiSkankSmayA retaH saMjagmAno ni SiJcat | svAdhyo'janayanbrahma devA vAstoSpatiM vratapAM niratakSan ||

hk transliteration