Rig Veda

Progress:96.2%

आ त्वा॑हार्षम॒न्तरे॑धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ॥ आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः । विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥

sanskrit

I have consecrated you, (Rasa); come among us, be steady and unvacillating, may all your subjects desire you (for their king), may the kingdom never fall from you.

english translation

A tvA॑hArSama॒ntare॑dhi dhru॒vasti॒SThAvi॑cAcaliH | viza॑stvA॒ sarvA॑ vAJchantu॒ mA tvadrA॒STramadhi॑ bhrazat || A tvAhArSamantaredhi dhruvastiSThAvicAcaliH | vizastvA sarvA vAJchantu mA tvadrASTramadhi bhrazat ||

hk transliteration

इ॒हैवैधि॒ माप॑ च्योष्ठा॒: पर्व॑त इ॒वावि॑चाचलिः । इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥ इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः । इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥

sanskrit

Come into this (kingdom), may you never be deposed, unvacillating as a mountain; stand firm here likeIndra; establish your kingdom in this world.

english translation

i॒haivaidhi॒ mApa॑ cyoSThA॒: parva॑ta i॒vAvi॑cAcaliH | indra॑ ive॒ha dhru॒vasti॑SThe॒ha rA॒STramu॑ dhAraya || ihaivaidhi mApa cyoSThAH parvata ivAvicAcaliH | indra iveha dhruvastiSTheha rASTramu dhAraya ||

hk transliteration

इ॒ममिन्द्रो॑ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॑ । तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा॑ उ॒ ब्रह्म॑ण॒स्पति॑: ॥ इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा । तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥

sanskrit

May Indra, gratified by the perpetual oblation, firmly establish this (prince); may Soma, may Brahmaṇaspati address him (as their votary).

english translation

i॒mamindro॑ adIdharaddhru॒vaM dhru॒veNa॑ ha॒viSA॑ | tasmai॒ somo॒ adhi॑ brava॒ttasmA॑ u॒ brahma॑Na॒spati॑: || imamindro adIdharaddhruvaM dhruveNa haviSA | tasmai somo adhi bravattasmA u brahmaNaspatiH ||

hk transliteration

ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वास॒: पर्व॑ता इ॒मे । ध्रु॒वं विश्व॑मि॒दं जग॑द्ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥ ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे । ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम् ॥

sanskrit

Firm is the heaven, firm is the earth, firm are these mountains, firm is this entire world, so may this king of men be firm.

english translation

dhru॒vA dyaurdhru॒vA pR॑thi॒vI dhru॒vAsa॒: parva॑tA i॒me | dhru॒vaM vizva॑mi॒daM jaga॑ddhru॒vo rAjA॑ vi॒zAma॒yam || dhruvA dyaurdhruvA pRthivI dhruvAsaH parvatA ime | dhruvaM vizvamidaM jagaddhruvo rAjA vizAmayam ||

hk transliteration

ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पति॑: । ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥ ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥

sanskrit

May the royal Varuṇa, the divine Bṛhaspati, may Indra and Agni ever give stability to your kingdom.

english translation

dhru॒vaM te॒ rAjA॒ varu॑No dhru॒vaM de॒vo bRha॒spati॑: | dhru॒vaM ta॒ indra॑zcA॒gnizca॑ rA॒STraM dhA॑rayatAM dhru॒vam || dhruvaM te rAjA varuNo dhruvaM devo bRhaspatiH | dhruvaM ta indrazcAgnizca rASTraM dhArayatAM dhruvam ||

hk transliteration