Rig Veda

Progress:95.6%

वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् । वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥ विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥

sanskrit

Let the radiant (Sūrya) drink much sweet Soma, bestowing unbroken life upon the lord of thesacrifice; (Sūrya), who impelled by the wind protects his people of his own accord, nourishes them and shines in various places

english translation

vi॒bhrADbR॒hatpi॑batu so॒myaM madhvAyu॒rdadha॑dya॒jJapa॑tA॒vavi॑hrutam | vAta॑jUto॒ yo a॑bhi॒rakSa॑ti॒ tmanA॑ pra॒jAH pu॑poSa puru॒dhA vi rA॑jati || vibhrADbRhatpibatu somyaM madhvAyurdadhadyajJapatAvavihrutam | vAtajUto yo abhirakSati tmanA prajAH pupoSa purudhA vi rAjati ||

hk transliteration

वि॒भ्राड्बृ॒हत्सुभृ॑तं वाज॒सात॑मं॒ धर्म॑न्दि॒वो ध॒रुणे॑ स॒त्यमर्पि॑तम् । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ॥ विभ्राड्बृहत्सुभृतं वाजसातमं धर्मन्दिवो धरुणे सत्यमर्पितम् । अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥

sanskrit

The radiant light is born mighty, well-cherished, the abundant bestower of food, eternal, deposited inthe supporting sustainer of the sky, the slayer of adversaries, the slayer of the Vṛtras, abundantly slaying theDasyus, the slayer of the Asuras, the slayer of rivals.

english translation

vi॒bhrADbR॒hatsubhR॑taM vAja॒sAta॑maM॒ dharma॑ndi॒vo dha॒ruNe॑ sa॒tyamarpi॑tam | a॒mi॒tra॒hA vR॑tra॒hA da॑syu॒hanta॑maM॒ jyoti॑rjajJe asura॒hA sa॑patna॒hA || vibhrADbRhatsubhRtaM vAjasAtamaM dharmandivo dharuNe satyamarpitam | amitrahA vRtrahA dasyuhantamaM jyotirjajJe asurahA sapatnahA ||

hk transliteration

इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् । वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो॑ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तम् ॥ इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् । विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥

sanskrit

This light, the best of lights, the most excellent, is called the conqueror of all, the conqueror of wealth,mighty, all-illumining, radiant, mighty, Sūrya displays to view his vast power, his unfailing lustre.

english translation

i॒daM zreSThaM॒ jyoti॑SAM॒ jyoti॑rutta॒maM vi॑zva॒jiddha॑na॒jidu॑cyate bR॒hat | vi॒zva॒bhrADbhrA॒jo mahi॒ sUryo॑ dR॒za u॒ru pa॑prathe॒ saha॒ ojo॒ acyu॑tam || idaM zreSThaM jyotiSAM jyotiruttamaM vizvajiddhanajiducyate bRhat | vizvabhrADbhrAjo mahi sUryo dRza uru paprathe saha ojo acyutam ||

hk transliteration

वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः । येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता ॥ विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः । येनेमा विश्वा भुवनान्याभृता विश्वकर्मणा विश्वदेव्यावता ॥

sanskrit

Illumining the whole (world) with your radiance, you have attained (Sūrya) the luminous region ofheaven, by which (radiance) animating all pious acts and addressed to the universal gods, all living beings are cherished.

english translation

vi॒bhrAja॒Jjyoti॑SA॒ sva1॒॑raga॑ccho roca॒naM di॒vaH | yene॒mA vizvA॒ bhuva॑nA॒nyAbhR॑tA vi॒zvaka॑rmaNA vi॒zvade॑vyAvatA || vibhrAjaJjyotiSA svaragaccho rocanaM divaH | yenemA vizvA bhuvanAnyAbhRtA vizvakarmaNA vizvadevyAvatA ||

hk transliteration