Rig Veda

Progress:86.8%

अग्ने॒ अच्छा॑ वदे॒ह न॑: प्र॒त्यङ्न॑: सु॒मना॑ भव । प्र नो॑ यच्छ विशस्पते धन॒दा अ॑सि न॒स्त्वम् ॥ अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव । प्र नो यच्छ विशस्पते धनदा असि नस्त्वम् ॥

sanskrit

Agni, speak to us here, be favourably disposed towards us; bestow upon us (riches), lord of men, for you are the giver of wealth to us.

english translation

agne॒ acchA॑ vade॒ha na॑: pra॒tyaGna॑: su॒manA॑ bhava | pra no॑ yaccha vizaspate dhana॒dA a॑si na॒stvam || agne acchA vadeha naH pratyaGnaH sumanA bhava | pra no yaccha vizaspate dhanadA asi nastvam ||

hk transliteration

प्र नो॑ यच्छत्वर्य॒मा प्र भग॒: प्र बृह॒स्पति॑: । प्र दे॒वाः प्रोत सू॒नृता॑ रा॒यो दे॒वी द॑दातु नः ॥ प्र नो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः । प्र देवाः प्रोत सूनृता रायो देवी ददातु नः ॥

sanskrit

May Aryaman, may Bhaga, may Bṛhaspati, may the gods give liberally to us; may the truth-speaking goddess (Sarasvatī) bestow riches upon us.

english translation

pra no॑ yacchatvarya॒mA pra bhaga॒: pra bRha॒spati॑: | pra de॒vAH prota sU॒nRtA॑ rA॒yo de॒vI da॑dAtu naH || pra no yacchatvaryamA pra bhagaH pra bRhaspatiH | pra devAH prota sUnRtA rAyo devI dadAtu naH ||

hk transliteration

सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे । आ॒दि॒त्यान्विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥ सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे । आदित्यान्विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥

sanskrit

We invoke for our protection the royal Soma, (we invoke) Agni with praises, (we invoke) the Ādityas,Viṣṇu, Sūrya, Brahmā and Bṛhaspati.

english translation

somaM॒ rAjA॑na॒mava॑se॒'gniM gI॒rbhirha॑vAmahe | A॒di॒tyAnviSNuM॒ sUryaM॑ bra॒hmANaM॑ ca॒ bRha॒spati॑m || somaM rAjAnamavase'gniM gIrbhirhavAmahe | AdityAnviSNuM sUryaM brahmANaM ca bRhaspatim ||

hk transliteration

इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ सु॒हवे॒ह ह॑वामहे । यथा॑ न॒: सर्व॒ इज्जन॒: संग॑त्यां सु॒मना॒ अस॑त् ॥ इन्द्रवायू बृहस्पतिं सुहवेह हवामहे । यथा नः सर्व इज्जनः संगत्यां सुमना असत् ॥

sanskrit

We invoke the adorable Indra and Vāyu and Bṛhaspati on this occasion, that all our race may befavourably inclined to us in the acquisition (of wealth).

english translation

i॒ndra॒vA॒yU bRha॒spatiM॑ su॒have॒ha ha॑vAmahe | yathA॑ na॒: sarva॒ ijjana॒: saMga॑tyAM su॒manA॒ asa॑t || indravAyU bRhaspatiM suhaveha havAmahe | yathA naH sarva ijjanaH saMgatyAM sumanA asat ||

hk transliteration

अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिन॑म् ॥ अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥

sanskrit

Stimulate to liberality Aryaman, Bṛhaspati, Indra, Vāta, Viṣṇu, Sarasvatī, and the food-bestowing Savitā.

english translation

a॒rya॒maNaM॒ bRha॒spati॒mindraM॒ dAnA॑ya codaya | vAtaM॒ viSNuM॒ sara॑svatIM savi॒tAraM॑ ca vA॒jina॑m || aryamaNaM bRhaspatimindraM dAnAya codaya | vAtaM viSNuM sarasvatIM savitAraM ca vAjinam ||

hk transliteration