Rig Veda

Progress:83.3%

इन्द्र॑: सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः । बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥

sanskrit

May Indra, the protector, the possessor of treat wealth, the all- knowing, be favourable (to us) with hisprotections; may he confound our enemies, may he make us free from fear, may we be the parents of excellent male offspring.

english translation

indra॑: su॒trAmA॒ svavA~॒ avo॑bhiH sumRLI॒ko bha॑vatu vi॒zvave॑dAH | bAdha॑tAM॒ dveSo॒ abha॑yaM kRNotu su॒vIrya॑sya॒ pata॑yaH syAma || indraH sutrAmA svavA~ avobhiH sumRLIko bhavatu vizvavedAH | bAdhatAM dveSo abhayaM kRNotu suvIryasya patayaH syAma ||

hk transliteration

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेष॑: सनु॒तर्यु॑योतु ॥ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाँ इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥

sanskrit

May we be ever in (the enjoyment of) the favour of that adorable divinity (retained) in his favourablethoughts, and may the protecting and opulent Indra drive away far off us those who hate us.

english translation

tasya॑ va॒yaM su॑ma॒tau ya॒jJiya॒syApi॑ bha॒dre sau॑mana॒se syA॑ma | sa su॒trAmA॒ svavA~॒ indro॑ a॒sme A॒rAcci॒ddveSa॑: sanu॒taryu॑yotu || tasya vayaM sumatau yajJiyasyApi bhadre saumanase syAma | sa sutrAmA svavA~ indro asme ArAcciddveSaH sanutaryuyotu ||

hk transliteration