Rig Veda

Progress:78.5%

यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः । यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥

sanskrit

Through whose greatness these snow-clad (mountains exist), whose property men call the ocean withthe rivers, whose are these quarters of space, who are the two arms -- let us offer worship with an oblation to the divine Ka.

english translation

yasye॒me hi॒mava॑nto mahi॒tvA yasya॑ samu॒draM ra॒sayA॑ sa॒hAhuH | yasye॒mAH pra॒dizo॒ yasya॑ bA॒hU kasmai॑ de॒vAya॑ ha॒viSA॑ vidhema || yasyeme himavanto mahitvA yasya samudraM rasayA sahAhuH | yasyemAH pradizo yasya bAhU kasmai devAya haviSA vidhema ||

hk transliteration