Rig Veda

Progress:53.2%

स प्र॒त्नथा॒ सह॑सा॒ जाय॑मानः स॒द्यः काव्या॑नि॒ बळ॑धत्त॒ विश्वा॑ । आप॑श्च मि॒त्रं धि॒षणा॑ च साधन्दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाम् ॥ स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा । आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥

sanskrit

Engendered by force, Agni verily appropriates, as soon as born, the offerings of the sages; the waters and voice make him their friend, and the gods retain him as the giver of (sacrificial) wealth.

english translation

sa pra॒tnathA॒ saha॑sA॒ jAya॑mAnaH sa॒dyaH kAvyA॑ni॒ baLa॑dhatta॒ vizvA॑ | Apa॑zca mi॒traM dhi॒SaNA॑ ca sAdhande॒vA a॒gniM dhA॑rayandraviNo॒dAm || sa pratnathA sahasA jAyamAnaH sadyaH kAvyAni baLadhatta vizvA | Apazca mitraM dhiSaNA ca sAdhandevA agniM dhArayandraviNodAm ||

hk transliteration