Rig Veda

Progress:42.4%

का त॒ उपे॑ति॒र्मन॑सो॒ वरा॑य॒ भुव॑दग्ने॒ शंत॑मा॒ का म॑नी॒षा । को वा॑ य॒ज्ञैः परि॒ दक्षं॑ त आप॒ केन॑ वा ते॒ मन॑सा दाशेम ॥ का त उपेतिर्मनसो वराय भुवदग्ने शंतमा का मनीषा । को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम

sanskrit

What approximation of the mind, Agni, to you, can be accomplished for our good; what can a hundred encomiums (effect); who, by sacrifices has obtained your might; with what intent may we offer you (oblations)?

english translation

kA ta॒ upe॑ti॒rmana॑so॒ varA॑ya॒ bhuva॑dagne॒ zaMta॑mA॒ kA ma॑nI॒SA | ko vA॑ ya॒jJaiH pari॒ dakSaM॑ ta Apa॒ kena॑ vA te॒ mana॑sA dAzema || kA ta upetirmanaso varAya bhuvadagne zaMtamA kA manISA | ko vA yajJaiH pari dakSaM ta Apa kena vA te manasA dAzema

hk transliteration

एह्य॑ग्न इ॒ह होता॒ नि षी॒दाद॑ब्ध॒: सु पु॑रए॒ता भ॑वा नः । अव॑तां त्वा॒ रोद॑सी विश्वमि॒न्वे यजा॑ म॒हे सौ॑मन॒साय॑ दे॒वान् ॥ एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः । अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥

sanskrit

Come, Agni, hither; invoker (of the gods), sit down; be our preceder; for you are irresistible; may the all-expansive heaven and earth defend you, that you may worship the gods to their great satisfaction.

english translation

ehya॑gna i॒ha hotA॒ ni SI॒dAda॑bdha॒: su pu॑rae॒tA bha॑vA naH | ava॑tAM tvA॒ roda॑sI vizvami॒nve yajA॑ ma॒he sau॑mana॒sAya॑ de॒vAn || ehyagna iha hotA ni SIdAdabdhaH su puraetA bhavA naH | avatAM tvA rodasI vizvaminve yajA mahe saumanasAya devAn ||

hk transliteration

प्र सु विश्वा॑न्र॒क्षसो॒ धक्ष्य॑ग्ने॒ भवा॑ य॒ज्ञाना॑मभिशस्ति॒पावा॑ । अथा व॑ह॒ सोम॑पतिं॒ हरि॑भ्यामाति॒थ्यम॑स्मै चकृमा सु॒दाव्ने॑ ॥ प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा । अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने ॥

sanskrit

Utterly consume all the rākṣasas, Agni, and be the protector of our sacrifices against interruption. Bring hither the guardian of Soma, (Indra), with his steeds, that we may show hospitality to the giver of food.

english translation

pra su vizvA॑nra॒kSaso॒ dhakSya॑gne॒ bhavA॑ ya॒jJAnA॑mabhizasti॒pAvA॑ | athA va॑ha॒ soma॑patiM॒ hari॑bhyAmAti॒thyama॑smai cakRmA su॒dAvne॑ || pra su vizvAnrakSaso dhakSyagne bhavA yajJAnAmabhizastipAvA | athA vaha somapatiM haribhyAmAtithyamasmai cakRmA sudAvne ||

hk transliteration

प्र॒जाव॑ता॒ वच॑सा॒ वह्नि॑रा॒सा च॑ हु॒वे नि च॑ सत्सी॒ह दे॒वैः । वेषि॑ हो॒त्रमु॒त पो॒त्रं य॑जत्र बो॒धि प्र॑यन्तर्जनित॒र्वसू॑नाम् ॥ प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः । वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् ॥

sanskrit

I invoke (you), who are the conveyor (of oblations), with your flames, with a hymn productive of progeny (to the worshipper); sit down here with the gods, and do you, who are deserving of worship, discharge the office of Hotā, or of Potā and awaken us, you who are the depository and genitive rator of riches.

english translation

pra॒jAva॑tA॒ vaca॑sA॒ vahni॑rA॒sA ca॑ hu॒ve ni ca॑ satsI॒ha de॒vaiH | veSi॑ ho॒tramu॒ta po॒traM ya॑jatra bo॒dhi pra॑yantarjanita॒rvasU॑nAm || prajAvatA vacasA vahnirAsA ca huve ni ca satsIha devaiH | veSi hotramuta potraM yajatra bodhi prayantarjanitarvasUnAm ||

hk transliteration

यथा॒ विप्र॑स्य॒ मनु॑षो ह॒विर्भि॑र्दे॒वाँ अय॑जः क॒विभि॑: क॒विः सन् । ए॒वा हो॑तः सत्यतर॒ त्वम॒द्याग्ने॑ म॒न्द्रया॑ जु॒ह्वा॑ यजस्व ॥ यथा विप्रस्य मनुषो हविर्भिर्देवाँ अयजः कविभिः कविः सन् । एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥

sanskrit

As at the sacrifice of the holy Manu, you, a sage amongst sages, did worship the gods with oblations, so also, Agni, veracious invoker of the gods, do you today (present the oblations), with an exhilarating ladle.

english translation

yathA॒ vipra॑sya॒ manu॑So ha॒virbhi॑rde॒vA~ aya॑jaH ka॒vibhi॑: ka॒viH san | e॒vA ho॑taH satyatara॒ tvama॒dyAgne॑ ma॒ndrayA॑ ju॒hvA॑ yajasva || yathA viprasya manuSo havirbhirdevA~ ayajaH kavibhiH kaviH san | evA hotaH satyatara tvamadyAgne mandrayA juhvA yajasva ||

hk transliteration