Rig Veda

Progress:41.0%

त्रिः स॒प्त यद्गुह्या॑नि॒ त्वे इत्प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया॑सः । तेभी॑ रक्षन्ते अ॒मृतं॑ स॒जोषा॑: प॒शूञ्च॑ स्था॒तॄञ्च॒रथं॑ च पाहि ॥ त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः । तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातॄञ्चरथं च पाहि ॥

sanskrit

(Devout men), competent to offer sacrifices, have known the thrice seven mystic rites comprised in you, and with them, worshipped you; do you, therefore, with like affection, protect their cattle, and all that (belongs to them), moveable or stationary.

english translation

triH sa॒pta yadguhyA॑ni॒ tve itpa॒dAvi॑da॒nnihi॑tA ya॒jJiyA॑saH | tebhI॑ rakSante a॒mRtaM॑ sa॒joSA॑: pa॒zUJca॑ sthA॒tRRJca॒rathaM॑ ca pAhi || triH sapta yadguhyAni tve itpadAvidannihitA yajJiyAsaH | tebhI rakSante amRtaM sajoSAH pazUJca sthAtRRJcarathaM ca pAhi ||

hk transliteration