Rig Veda

Progress:40.5%

अ॒ग्निं विश्वा॑ अ॒भि पृक्ष॑: सचन्ते समु॒द्रं न स्र॒वत॑: स॒प्त य॒ह्वीः । न जा॒मिभि॒र्वि चि॑किते॒ वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ॥ अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः । न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥

sanskrit

All (sacrificial) viands concentrate in Agni, as the seven great rivers flwo into the ocean; our food is not partaken of by our kinsmen, therefore do you, who know (all things), make our desires known to the gods.

english translation

a॒gniM vizvA॑ a॒bhi pRkSa॑: sacante samu॒draM na sra॒vata॑: sa॒pta ya॒hvIH | na jA॒mibhi॒rvi ci॑kite॒ vayo॑ no vi॒dA de॒veSu॒ prama॑tiM ciki॒tvAn || agniM vizvA abhi pRkSaH sacante samudraM na sravataH sapta yahvIH | na jAmibhirvi cikite vayo no vidA deveSu pramatiM cikitvAn ||

hk transliteration