Rig Veda

Progress:36.3%

त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी॑पय॒: परि॑ज्मन् । यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ॥ त्वं त्यां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन् । यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै ॥

sanskrit

Increase, divine Indra, for us throughout the earth, abundant food, (that it may be as plural ntiful) as water, by which, hero, you bestow upon us (existence), as you cause water to flow on every side.

english translation

tvaM tyAM na॑ indra deva ci॒trAmiSa॒mApo॒ na pI॑paya॒: pari॑jman | yayA॑ zUra॒ pratya॒smabhyaM॒ yaMsi॒ tmana॒mUrjaM॒ na vi॒zvadha॒ kSara॑dhyai || tvaM tyAM na indra deva citrAmiSamApo na pIpayaH parijman | yayA zUra pratyasmabhyaM yaMsi tmanamUrjaM na vizvadha kSaradhyai ||

hk transliteration