Rig Veda

Progress:36.2%

त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ॒ स्व॑र्मीळ्हे॒ नर॑ आ॒जा ह॑वन्ते । तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे॑ष्वत॒साय्या॑ भूत् ॥ त्वां ह त्यदिन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते । तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत् ॥

sanskrit

Men invoke you, such as you are, in the thick-throned and wealth-bestowing conflict. May this your succour, powerful Indra, ever be granted in war, worthy to be enjoyed (by warriors) in battle.

english translation

tvAM ha॒ tyadi॒ndrArNa॑sAtau॒ sva॑rmILhe॒ nara॑ A॒jA ha॑vante | tava॑ svadhAva i॒yamA sa॑ma॒rya U॒tirvAje॑Svata॒sAyyA॑ bhUt || tvAM ha tyadindrArNasAtau svarmILhe nara AjA havante | tava svadhAva iyamA samarya UtirvAjeSvatasAyyA bhUt ||

hk transliteration

त्वं ह॒ त्यदि॑न्द्र स॒प्त युध्य॒न्पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः । ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ॥ त्वं ह त्यदिन्द्र सप्त युध्यन्पुरो वज्रिन्पुरुकुत्साय दर्दः । बर्हिर्न यत्सुदासे वृथा वर्गंहो राजन्वरिवः पूरवे कः ॥

sanskrit

Indra, wielder of the thunderbolt, warring on behalf of Purukutsa, you did overturn the seven cities; you did cut off for Sudāsa wealth of Aṅhas, as if (it had been a tuft) of sacred grass, and did give it to him, O king, ever satiating you (with oblations).

english translation

tvaM ha॒ tyadi॑ndra sa॒pta yudhya॒npuro॑ vajrinpuru॒kutsA॑ya dardaH | ba॒rhirna yatsu॒dAse॒ vRthA॒ vargaM॒ho rA॑ja॒nvari॑vaH pU॒rave॑ kaH || tvaM ha tyadindra sapta yudhyanpuro vajrinpurukutsAya dardaH | barhirna yatsudAse vRthA vargaMho rAjanvarivaH pUrave kaH ||

hk transliteration

त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी॑पय॒: परि॑ज्मन् । यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ॥ त्वं त्यां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन् । यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै ॥

sanskrit

Increase, divine Indra, for us throughout the earth, abundant food, (that it may be as plural ntiful) as water, by which, hero, you bestow upon us (existence), as you cause water to flow on every side.

english translation

tvaM tyAM na॑ indra deva ci॒trAmiSa॒mApo॒ na pI॑paya॒: pari॑jman | yayA॑ zUra॒ pratya॒smabhyaM॒ yaMsi॒ tmana॒mUrjaM॒ na vi॒zvadha॒ kSara॑dhyai || tvaM tyAM na indra deva citrAmiSamApo na pIpayaH parijman | yayA zUra pratyasmabhyaM yaMsi tmanamUrjaM na vizvadha kSaradhyai ||

hk transliteration

अका॑रि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् । सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥ अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् । सुपेशसं वाजमा भरा नः प्रातर्मक्षू धियावसुर्जगम्यात् ॥

sanskrit

Praises have been offered to you, Indra, by the sons of Gotama; (they have been) uttered with reverence (to you), borne (hither) by your steeds; grant us various sorts of food. May he who has acquired wealthy by pious acts, come hither quickly in the morning.

english translation

akA॑ri ta indra॒ gota॑mebhi॒rbrahmA॒NyoktA॒ nama॑sA॒ hari॑bhyAm | su॒peza॑saM॒ vAja॒mA bha॑rA naH prA॒tarma॒kSU dhi॒yAva॑surjagamyAt || akAri ta indra gotamebhirbrahmANyoktA namasA haribhyAm | supezasaM vAjamA bharA naH prAtarmakSU dhiyAvasurjagamyAt ||

hk transliteration