Rig Veda

Progress:36.1%

त्वं स॒त्य इ॑न्द्र धृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् । त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥ त्वं सत्य इन्द्र धृष्णुरेतान्त्वमृभुक्षा नर्यस्त्वं षाट् । त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥

sanskrit

You, Indra, the best of all beings, the assailer and humiliator (of your foes), the chief ot the Ṛbhus, the friend of man, the subduer of enemies, did aid the young and illustrious Kutsa, and slew Śuṣna, in the deadly and close-fought fight.

english translation

tvaM sa॒tya i॑ndra dhR॒SNure॒tAntvamR॑bhu॒kSA narya॒stvaM SAT | tvaM zuSNaM॑ vR॒jane॑ pR॒kSa A॒Nau yUne॒ kutsA॑ya dyu॒mate॒ sacA॑han || tvaM satya indra dhRSNuretAntvamRbhukSA naryastvaM SAT | tvaM zuSNaM vRjane pRkSa ANau yUne kutsAya dyumate sacAhan ||

hk transliteration