Rig Veda

Progress:35.4%

इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिम् । बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः समु॒स्रिया॑भिर्वावशन्त॒ नर॑: ॥ इन्द्रस्याङ्गिरसां चेष्टौ विदत्सरमा तनयाय धासिम् । बृहस्पतिर्भिनदद्रिं विदद्गाः समुस्रियाभिर्वावशन्त नरः ॥

sanskrit

When the search was set on foot by Indra and the Aṅgirasas, Suramā secured food for her young; then Bṛhaspati slew the devourer and rescued the kine, and the gods, with the cattle, proclaimed their joy aloud.

english translation

indra॒syAGgi॑rasAM ce॒STau vi॒datsa॒ramA॒ tana॑yAya dhA॒sim | bRha॒spati॑rbhi॒nadadriM॑ vi॒dadgAH samu॒sriyA॑bhirvAvazanta॒ nara॑: || indrasyAGgirasAM ceSTau vidatsaramA tanayAya dhAsim | bRhaspatirbhinadadriM vidadgAH samusriyAbhirvAvazanta naraH ||

hk transliteration