Rig Veda

Progress:34.5%

तं त्वा॑ व॒यं पति॑मग्ने रयी॒णां प्र शं॑सामो म॒तिभि॒र्गोत॑मासः । आ॒शुं न वा॑जम्भ॒रं म॒र्जय॑न्तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥ तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः । आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात् ॥

sanskrit

We, born of the race of Gotama, praise you, Agni, with acceptable (hymns), as the lord of riches; rubbing you, the bearer of oblations, (as a rider rubs down), a horse; may he who has acquired wealth by sacred rites, come hither quickly in the morning.

english translation

taM tvA॑ va॒yaM pati॑magne rayI॒NAM pra zaM॑sAmo ma॒tibhi॒rgota॑mAsaH | A॒zuM na vA॑jambha॒raM ma॒rjaya॑ntaH prA॒tarma॒kSU dhi॒yAva॑surjagamyAt || taM tvA vayaM patimagne rayINAM pra zaMsAmo matibhirgotamAsaH | AzuM na vAjambharaM marjayantaH prAtarmakSU dhiyAvasurjagamyAt ||

hk transliteration