Rig Veda

Progress:33.8%

होता॑रं स॒प्त जु॒ह्वो॒३॒॑ यजि॑ष्ठं॒ यं वा॒घतो॑ वृ॒णते॑ अध्व॒रेषु॑ । अ॒ग्निं विश्वे॑षामर॒तिं वसू॑नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ॥ होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु । अग्निं विश्वेषामरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥

sanskrit

I worship with oblations that Agni whom the seven invoking priests invite as the invoker of the gods; who is most worthy of worship at sacrifices, and who is the donor of all riches; I solicit of him wealth.

english translation

hotA॑raM sa॒pta ju॒hvo॒3॒॑ yaji॑SThaM॒ yaM vA॒ghato॑ vR॒Nate॑ adhva॒reSu॑ | a॒gniM vizve॑SAmara॒tiM vasU॑nAM sapa॒ryAmi॒ praya॑sA॒ yAmi॒ ratna॑m || hotAraM sapta juhvo yajiSThaM yaM vAghato vRNate adhvareSu | agniM vizveSAmaratiM vasUnAM saparyAmi prayasA yAmi ratnam ||

hk transliteration