Rig Veda

Progress:27.8%

अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा । तम॑श्विना पिबतं ति॒रोअ॑ह्न्यं ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥ अयं वां मधुमत्तमः सुतः सोम ऋतावृधा । तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥

sanskrit

Aśvins, encouragers of sacrifice, this most sweet Soma is prepared for you; drink it of yesterday's expressing, and grant riches to the donor.

english translation

a॒yaM vAM॒ madhu॑mattamaH su॒taH soma॑ RtAvRdhA | tama॑zvinA pibataM ti॒roa॑hnyaM dha॒ttaM ratnA॑ni dA॒zuSe॑ || ayaM vAM madhumattamaH sutaH soma RtAvRdhA | tamazvinA pibataM tiroahnyaM dhattaM ratnAni dAzuSe ||

hk transliteration

त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथे॒ना या॑तमश्विना । कण्वा॑सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हव॑म् ॥ त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना । कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम् ॥

sanskrit

Come, Aśvins, with your three-columned triangular car; the Kaṇvas repeat your praise at the sacrifice; graciously hear their invocation.

english translation

tri॒va॒ndhu॒reNa॑ tri॒vRtA॑ su॒peza॑sA॒ rathe॒nA yA॑tamazvinA | kaNvA॑so vAM॒ brahma॑ kRNvantyadhva॒re teSAM॒ su zR॑NutaM॒ hava॑m || trivandhureNa trivRtA supezasA rathenA yAtamazvinA | kaNvAso vAM brahma kRNvantyadhvare teSAM su zRNutaM havam ||

hk transliteration

अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा । अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे॑ दा॒श्वांस॒मुप॑ गच्छतम् ॥ अश्विना मधुमत्तमं पातं सोममृतावृधा । अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम् ॥

sanskrit

Aśvins, encouragers of sacrifice, drink this most sweet Soma; approach today the giver of the offering, you who are of plural asing aspects and bearers of wealth.

english translation

azvi॑nA॒ madhu॑mattamaM pA॒taM soma॑mRtAvRdhA | athA॒dya da॑srA॒ vasu॒ bibhra॑tA॒ rathe॑ dA॒zvAMsa॒mupa॑ gacchatam || azvinA madhumattamaM pAtaM somamRtAvRdhA | athAdya dasrA vasu bibhratA rathe dAzvAMsamupa gacchatam ||

hk transliteration

त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा॑ य॒ज्ञं मि॑मिक्षतम् । कण्वा॑सो वां सु॒तसो॑मा अ॒भिद्य॑वो यु॒वां ह॑वन्ते अश्विना ॥ त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम् । कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥

sanskrit

Omniscient Aśvins, stationed on the thrice-heaped sacred grass, sprinkle the sacrifice with the sweet juice; the illustrious Kaṇvas, with effused libations, invoke you.

english translation

tri॒Sa॒dha॒sthe ba॒rhiSi॑ vizvavedasA॒ madhvA॑ ya॒jJaM mi॑mikSatam | kaNvA॑so vAM su॒taso॑mA a॒bhidya॑vo yu॒vAM ha॑vante azvinA || triSadhasthe barhiSi vizvavedasA madhvA yajJaM mimikSatam | kaNvAso vAM sutasomA abhidyavo yuvAM havante azvinA ||

hk transliteration

याभि॒: कण्व॑म॒भिष्टि॑भि॒: प्राव॑तं यु॒वम॑श्विना । ताभि॒: ष्व१॒॑स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ॥ याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना । ताभिः ष्वस्माँ अवतं शुभस्पती पातं सोममृतावृधा ॥

sanskrit

With such desired aids as you protected Kaṇva with, do you, cherish of pious acts, preserve us; encouragers of sacrifice, drink the Soma.

english translation

yAbhi॒: kaNva॑ma॒bhiSTi॑bhi॒: prAva॑taM yu॒vama॑zvinA | tAbhi॒: Sva1॒॑smA~ a॑vataM zubhaspatI pA॒taM soma॑mRtAvRdhA || yAbhiH kaNvamabhiSTibhiH prAvataM yuvamazvinA | tAbhiH SvasmA~ avataM zubhaspatI pAtaM somamRtAvRdhA ||

hk transliteration