Rig Veda

Progress:28.0%

सु॒दासे॑ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो॑ वहतमश्विना । र॒यिं स॑मु॒द्रादु॒त वा॑ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृह॑म् ॥ सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना । रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम् ॥

sanskrit

Good-looking Aśvins, as you brought in your car, bearers of wealth, abundance to Sudās, so bring to us in the riches that many covet, whether from the firmament or the sky beyond.

english translation

su॒dAse॑ dasrA॒ vasu॒ bibhra॑tA॒ rathe॒ pRkSo॑ vahatamazvinA | ra॒yiM sa॑mu॒drAdu॒ta vA॑ di॒vasparya॒sme dha॑ttaM puru॒spRha॑m || sudAse dasrA vasu bibhratA rathe pRkSo vahatamazvinA | rayiM samudrAduta vA divasparyasme dhattaM puruspRham ||

hk transliteration

यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अधि॑ तु॒र्वशे॑ । अतो॒ रथे॑न सु॒वृता॑ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभि॑: ॥ यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे । अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥

sanskrit

Nāsatyas, whether you abide far off or close at hand, come to us in your well-constructed car, with the rays of the sun.

english translation

yannA॑satyA parA॒vati॒ yadvA॒ stho adhi॑ tu॒rvaze॑ | ato॒ rathe॑na su॒vRtA॑ na॒ A ga॑taM sA॒kaM sUrya॑sya ra॒zmibhi॑: || yannAsatyA parAvati yadvA stho adhi turvaze | ato rathena suvRtA na A gataM sAkaM sUryasya razmibhiH ||

hk transliteration

अ॒र्वाञ्चा॑ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ । इषं॑ पृ॒ञ्चन्ता॑ सु॒कृते॑ सु॒दान॑व॒ आ ब॒र्हिः सी॑दतं नरा ॥ अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप । इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥

sanskrit

Let your coursers, the grace of the sacrifice, bring you to be present at our rite; guides (of men) bestowing food upon the pious and liberal donor (of the offering), sit down on the sacred grass.

english translation

a॒rvAJcA॑ vAM॒ sapta॑yo'dhvara॒zriyo॒ vaha॑ntu॒ sava॒nedupa॑ | iSaM॑ pR॒JcantA॑ su॒kRte॑ su॒dAna॑va॒ A ba॒rhiH sI॑dataM narA || arvAJcA vAM saptayo'dhvarazriyo vahantu savanedupa | iSaM pRJcantA sukRte sudAnava A barhiH sIdataM narA ||

hk transliteration

तेन॑ नास॒त्या ग॑तं॒ रथे॑न॒ सूर्य॑त्वचा । येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्व॒: सोम॑स्य पी॒तये॑ ॥ तेन नासत्या गतं रथेन सूर्यत्वचा । येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये ॥

sanskrit

Come, Nāsatyas, with your sun-clad chariot, in which you have ever conveyed wealth to the donor (of the offering), to drink of the sweet Soma.

english translation

tena॑ nAsa॒tyA ga॑taM॒ rathe॑na॒ sUrya॑tvacA | yena॒ zazva॑dU॒hathu॑rdA॒zuSe॒ vasu॒ madhva॒: soma॑sya pI॒taye॑ || tena nAsatyA gataM rathena sUryatvacA | yena zazvadUhathurdAzuSe vasu madhvaH somasya pItaye ||

hk transliteration

उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू॑ अ॒र्कैश्च॒ नि ह्व॑यामहे । शश्व॒त्कण्वा॑नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं॑ प॒पथु॑रश्विना ॥ उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे । शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना ॥

sanskrit

We invoke with chanted and recited hymns, the very affluent Aśvins, to be present for our protection. Have you not ever drunk the Soma in the favoured dwelling of the Kaṇvas?

english translation

u॒kthebhi॑ra॒rvAgava॑se purU॒vasU॑ a॒rkaizca॒ ni hva॑yAmahe | zazva॒tkaNvA॑nAM॒ sada॑si pri॒ye hi kaM॒ somaM॑ pa॒pathu॑razvinA || ukthebhirarvAgavase purUvasU arkaizca ni hvayAmahe | zazvatkaNvAnAM sadasi priye hi kaM somaM papathurazvinA ||

hk transliteration