Rig Veda

Progress:26.5%

त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त । यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष॑म् ॥ त्वमग्ने वसूँरिह रुद्राँ आदित्याँ उत । यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥

sanskrit

Agni, do you, in this our rite, worship the Vasus, the Rudras, the Ādityas, or any other (living) being sprung from Manu, sacrificing well and sprinkling water.

english translation

tvama॑gne॒ vasU~॑ri॒ha ru॒drA~ A॑di॒tyA~ u॒ta | yajA॑ svadhva॒raM janaM॒ manu॑jAtaM ghRta॒pruSa॑m || tvamagne vasU~riha rudrA~ AdityA~ uta | yajA svadhvaraM janaM manujAtaM ghRtapruSam ||

hk transliteration

श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः । तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥ श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः । तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ॥

sanskrit

Verily the discriminating gods are givers of rewards to the offerer (of oblations); lord of red coursers, propitiated by our praises, bring hither the three and thirty divinities.

english translation

zru॒STI॒vAno॒ hi dA॒zuSe॑ de॒vA a॑gne॒ vice॑tasaH | tAnro॑hidazva girvaNa॒straya॑striMzata॒mA va॑ha || zruSTIvAno hi dAzuSe devA agne vicetasaH | tAnrohidazva girvaNastrayastriMzatamA vaha ||

hk transliteration

प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् । अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हव॑म् ॥ प्रियमेधवदत्रिवज्जातवेदो विरूपवत् । अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥

sanskrit

Agni, accomplisher of solemn acts, cognisant of all who are born, hear the invocation of praskaṇva, as you have heard those of Priyamedha of Atri, of Virūpa, of Aṅgiras.

english translation

pri॒ya॒me॒dha॒vada॑tri॒vajjAta॑vedo virUpa॒vat | a॒Ggi॒ra॒svanma॑hivrata॒ praska॑Nvasya zrudhI॒ hava॑m || priyamedhavadatrivajjAtavedo virUpavat | aGgirasvanmahivrata praskaNvasya zrudhI havam ||

hk transliteration

महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत । राज॑न्तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑ ॥ महिकेरव ऊतये प्रियमेधा अहूषत । राजन्तमध्वराणामग्निं शुक्रेण शोचिषा ॥

sanskrit

The performers of great ceremonies, the offerers of acceptable sacrifices, have invoked for (their protection), Agni, shining amidst the solemnities, with pure resplendence.

english translation

mahi॑kerava U॒taye॑ pri॒yame॑dhA ahUSata | rAja॑ntamadhva॒rANA॑ma॒gniM zu॒kreNa॑ zo॒ciSA॑ || mahikerava Utaye priyamedhA ahUSata | rAjantamadhvarANAmagniM zukreNa zociSA ||

hk transliteration

घृता॑हवन सन्त्ये॒मा उ॒ षु श्रु॑धी॒ गिर॑: । याभि॒: कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा ॥ घृताहवन सन्त्येमा उ षु श्रुधी गिरः । याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वा ॥

sanskrit

Invoked by oblations, giver of rewards, listen to these praises with which the sons of Kaṇva invoke you for protection.

english translation

ghRtA॑havana santye॒mA u॒ Su zru॑dhI॒ gira॑: | yAbhi॒: kaNva॑sya sU॒navo॒ hava॒nte'va॑se tvA || ghRtAhavana santyemA u Su zrudhI giraH | yAbhiH kaNvasya sUnavo havante'vase tvA ||

hk transliteration