Rig Veda

Progress:26.2%

स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षप॑: । कण्वा॑सस्त्वा सु॒तसो॑मास इन्धते हव्य॒वाहं॑ स्वध्वर ॥ सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः । कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥

sanskrit

Object of holy rites, (bring hither) on the dawn following the night, Savitā, Uṣas and Aśvins, Bhaga and Agni; the Kaṇvas pouring out libations, kindle the water of the burnt offering.

english translation

sa॒vi॒tAra॑mu॒Sasa॑ma॒zvinA॒ bhaga॑ma॒gniM vyu॑STiSu॒ kSapa॑: | kaNvA॑sastvA su॒taso॑mAsa indhate havya॒vAhaM॑ svadhvara || savitAramuSasamazvinA bhagamagniM vyuSTiSu kSapaH | kaNvAsastvA sutasomAsa indhate havyavAhaM svadhvara ||

hk transliteration